6. Mahkammavibhagasuttavaan

298. Eva me sutanti mahkammavibhagasutta. Tattha moghanti tuccha aphala. Saccanti tatha bhta. Idaca etena na sammukh suta, uplisutte (ma. ni. 2.56) pana manokamma mahsvajjatara paapemi ppassa kammassa kiriyya ppassa kammassa pavattiy, no tath kyakamma no tath vackammanti bhagavat vutta atthi, s kath titthiyna antare pka jt, ta gahetv esa vadati. Atthi ca s sampattti ida katha nu kho, bho, abhisanirodho hotti pohapdasutte (d. ni. 1.406 dayo) uppanna abhisanirodhakatha sandhya vadati. Na kici vediyatti ekavedanampi na vediyati. Atthi ca khoti thero nirodhasampatti sandhya anujnti. Parirakkhitabbanti garahato mocanena rakkhitabba. Sacetan assa atthti sacetanika, sbhisandhika sacetanikakamma katvti attho. Dukkha soti thero akusalameva sandhya paribbjako pucchatti saya eva vadati.
Dassanampi kho ahanti bhagav caturagepi andhakre samant yojanahne tilamattampi sakhra masacakkhunva passati, ayaca paribbjako na dre gvutamattabbhantare vasati, kasm bhagav evamhti? Samgamadassana sandhyevamha.
299. Udyti lludy. Ta dukkhasminti sabba ta dukkhameva. Iti ima vaadukkha kilesadukkha sakhradukkha sandhya sace bhsita bhaveyya bhagavti pucchati.
300. Ummaganti pah-ummaga. Ummujjamnoti ssa nharamno. Ayoniso ummujjissatti anupyena ssa nharissati. Idaca pana bhagav jnanto neva dibbacakkhun na cetopariyaena na sabbautaena jni, adhippyeneva pana asi. Kathentassa hi adhippyo nma suvijno hoti, kathetukmo gva paggahti, hanuka cleti, mukhamassa phandati, sannisditu na sakkoti. Bhagav tassa ta kra disv aya udy sannisditu na sakkoti, ya abhta, tadeva kathessatti oloketvva asi. di yevti-dimhiyeva. Tisso vedanti ki so vediyatti? Pucchantena tisso vedan pucchmti eva vavatthapetvva tisso vedan pucchit. Sukhavedaniyanti sukhavedanya paccayabhta. Sesesupi eseva nayo.
Ettha ca kmvacarakusalato somanassasahagatacittasampayutt catasso cetan, heh tikajjhnacetanti eva paisandhipavattesu sukhavedanya jananato sukhavedaniya kamma nma. Kmvacaracettha paisandhiyayeva ekantena sukha janeti, pavatte ihamajjhattrammae adukkhamasukhampi.
Akusalacetan paisandhipavattesu dukkhasseva jananato dukkhavedaniya kamma nma. Kyadvre pavatteyeva ceta ekantena dukkha janeti, aattha adukkhamasukhampi, s pana vedan anihnihamajjhattesuyeva rammaesu uppajjanato dukkhtveva sakha gat.
Kmvacarakusalato pana upekkhsahagatacittasampayutt catasso cetan, rpvacarakusalato catutthajjhnacetanti eva paisandhipavattesu tatiyavedanya jananato adukkhamasukhavedaniya kamma nma. Ettha ca kmvacara paisandhiyayeva ekantena adukkhamasukha janeti, pavatte ihrammae sukhampi. Apica sukhavedaniyakamma paisandhipavattivasena vaati, tath adukkhamasukhavedaniya, dukkhavedaniya pavattivaseneva vaati. Etassa pana vasena sabba pavattivaseneva vaati.
Etassa bhagavti thero tathgatena mahkammavibhagakathanattha layo dassito, tathgata ycitv mahkammavibhagaa bhikkhusaghassa pkaa karissmti cintetv anusandhikusalatya evamha. Tattha mahkammavibhaganti mahkammavibhajana. Katame cattrope idhnanda, ekacco puggalope niraya upapajjatti ida na mahkammavibhagaabhjana, mahkammavibhagaabhjanatthya pana mtikhapana.
301. Idhnanda ekacco samao vti piyekko anusandhi. Idahi bhagav dibbacakkhuk samaabrhma ida rammaa katv ima paccaya labhitv ida dassana gahantti paksanattha rabhi. Tattha tappanti-dni pacapi vriyasseva nmni. Cetosamdhinti dibbacakkhusamdhi. Passatti so satto kuhi nibbattoti olokento passati. Ye aathti ye dasanna kusalna kammapathna pritatt niraya upapajjatti jnanti, micch tesa anti vadati. Imin nayena sabbavresu attho veditabbo. Viditanti pkaa. Thmasti dihithmena. Parmsti dihiparmsena. Abhinivissa voharatti adhihahitv diyitv voharati.
302. Tatrnandti idampi na mahkammavibhagaassa bhjana, atha khvssa mtikhapanameva. Ettha pana etesa dibbacakkhukna vacane ettak anut, ettak ananutti ida dassita. Tattha tatrti tesu catsu samaabrhmaesu. Idamassti ida vacana assa. Aathti aenkrena. Iti imesa samaabrhmana vde dvsu hnesu anut, tsu ananutti eva sabbattha anu nnu veditabb.
303. Eva dibbacakkhukna vacane anu ca ananu ca dassetv idni mahkammavibhagaa vibhajanto tatrnanda, yvya puggaloti-dimha.
Pubbe vssa ta kata hotti ya imin dibbacakkhukena kamma karonto diho, tato pubbe kata. Pubbe katenapi hi niraye nibbattati, pacch katenapi nibbattati, maraakle v pana khando seho sivo seho, pitmaho seho, issardhi v loko visahoti-din micchdassanenapi nibbattateva. Diheva dhammeti ya tattha dihadhammavedanya hoti, tassa diheva dhamme, ya upapajjavedanya, tassa upapajjitv, ya aparpariyavedanya, tassa aparasmi pariyye vipka paisavedeti.
Iti aya samao v brhmao v eka kammarsi ekaca vipkarsi addasa, sammsambuddho imin adihe tayo kammars, dve ca vipkars addasa. Imin pana dihe adihe ca cattro kammars tayo ca vipkars addasa. Imni satta hnni jnanaa tathgatassa mahkammavibhagaa nma. Dutiyavre dibbacakkhukena kici na diha tathgatena pana tayo kammars, dve ca vipkars dihti. Imnipi paca paccattahnni jnanaa tathgatassa mahkammavibhagaa nma. Sesavradvayepi eseva nayo.
Abhabbanti bhtavirahita akusala. Abhabbbhsanti abhabba bhsati abhibhavati paibhatti attho. Bahukasmihi akusalakamme yhite balavakamma dubbalakammassa vipka paibhitv attano vipkassa oksa karoti ida abhabbaceva abhabbbhsaca. Kusala pana yhitv sanne akusala kata hoti, ta kusalassa vipka paibhitv attano vipkassa oksa karoti, ida abhabba bhabbbhsa. Bahumhi kusale yhitepi balavakamma dubbalakammassa vipka paibhitv attano vipkassa oksa karoti, ida bhabbaceva bhabbbhsaca. Akusala pana yhitv sanne kusala kata hoti, ta akusalassa vipka paibhitv attano vipkassa oksa karoti, ida bhabba abhabbbhsa.
Apica upahnkrenapettha attho veditabbo. Idahi vutta hoti, abhabbato bhsati upahtti abhabbbhsa. Tattha yvya puggalo idha ptiptti-din nayena cattro puggal vutt, tesu pahamassa kamma abhabba abhabbbhsa, tahi akusalatt abhabba, tassa ca niraye nibbattatt tattha nibbattikraabhta akusala hutv upahti. Dutiyassa kamma abhabba bhabbbhsa, tahi akusalatt abhabba. Tassa pana sagge nibbattatt aatitthiyna sagge nibbattikraabhta kusala hutv upahti. Itarasmimpi kammadvaye eseva nayo. Sesa sabbattha uttnamevti.

Papacasdaniy majjhimanikyahakathya

Mahkammavibhagasuttavaan nihit.