10. Dutiyapamddivaggavaan

98. Dasame ajjhattikanti niyakajjhattavasena ajjhattika. Aganti kraa. Iti karitvti eva katv. Ida vutta hoti bhikkhave, ajjhatta paccatta attano santne samuhita kraanti katv na aa eka kraampi samanupassmti.
110-114. Bhiranti ajjhattasantnato bahi bhava. Saddhammassti suddhammassa, ssanassti attho. Sammosyti vinsya. Antaradhnyti apaatthya.
115. hitiyti cirahitattha. Asammosya anantaradhnyti vuttapaipakkhanayeneva veditabba. Sesamettha catukkoike vuttanayameva.
130. Ito paresu adhamma dhammoti dpentti-dsu suttantapariyyena tva dasa kusalakammapath dhammo, dasa akusalakammapath adhammo. Tath cattro satipahn cattro sammappadhn cattro iddhipd pacindriyni paca balni satta bojjhag ariyo ahagiko maggoti sattatisa bodhipakkhiyadhamm dhammo nma; tayo satipahn tayo sammappadhn tayo iddhipd cha indriyni cha balni aha bojjhag navagiko maggoti ca cattro updn paca nvarani satta anusay aha micchattni ca aya adhammo.
Tattha yakici eka adhammakohsa gahetv ima adhamma dhammoti karissma, eva amhka cariyakula niyynika bhavissati, maya ca loke pka bhavissmti ta adhamma dhammo ayanti kathayant adhamma dhammoti dpenti nma. Tatheva dhammakohsesu eka gahetv aya adhammoti kathent dhamma adhammoti dpenti nma. Vinayapariyyena pana bhtena vatthun codetv sretv yathpaiya kattabba kamma dhammo nma, abhtena vatthun acodetv asretv apaiya kattabba kamma adhammo nma.
Suttantapariyyena rgavinayo dosavinayo mohavinayo savaro pahna paisakhti aya vinayo nma, rgdna avinayo asavaro appahna apaisakhti aya avinayo nma. Vinayapariyyena vatthusampatti, attisampatti, anussvanasampatti, smsampatti, parisasampattti aya vinayo nma. Vatthuvipatti, attivipatti, anussvanavipatti, smvipatti parisavipattti aya avinayo nma.
Suttantapariyyena cattro satipahn cattro sammappadhnpe ariyo ahagiko maggoti ida bhsita lapita tathgatena; tayo satipahn tayo sammappadhn tayo iddhipd cha indriyni cha balni aha bojjhag navagiko maggoti ida abhsita alapita tathgatena. Vinayapariyyena cattro prjik terasa saghdises dve aniyat tisa nissaggiy pcittiyti ida bhsita lapita tathgatena; tayo prjik cuddasa saghdises tayo aniyat ekatisa nissaggiy pcittiyti ida abhsita alapita tathgatena.
Suttantapariyyena devasika phalasampattisampajjana mahkarusampattisampajjana buddhacakkhun lokavolokana ahuppattivasena suttantadesan jtakakathti ida cia, na devasika phalasampattisampajjanape na jtakakathti ida ancia. Vinayapariyyena nimantitassa vassvsa vasitv apaloketv crikpakkamana pavretv crikpakkamana, gantukehi saddhi pahama paisanthrakaraanti ida cia, tasseva ciassa akaraa ancia nma.
Suttantapariyyena cattro satipahnpe ahagiko maggoti ida paatta nma; tayo satipahnpe navagiko maggoti ida apaatta nma. Vinayapariyyena cattro prjikpe tisanissaggiy pcittiyti ida paatta nma; tayo prjikpe ekatisa nissaggiy pcittiyti ida apaatta nma.
Ya paneta sabbasuttna pariyosne tecima saddhamma antaradhpentti vutta, tattha paca antaradhnni nma adhigama-antaradhna, paipatti-antaradhna, pariyatti-antaradhna, liga-antaradhna, dhtu-antaradhnanti Tattha adhigamoti cattro magg, cattri phalni, catasso paisambhid, tisso vijj, cha abhiti. So parihyamno paisambhidto pahya parihyati. Buddhna hi parinibbnato vassasahassameva paisambhid nibbattetu sakkonti, tato para cha abhi, tato tpi nibbattetu asakkont tisso vijj nibbattenti. Gacchante gacchante kle tpi nibbattetu asakkont sukkhavipassak honti. Eteneva upyena angmino sakadgmino sotpannti. Tesu dharantesu adhigamo anantarahito nma na hoti. Pacchimakassa pana sotpannassa jvitakkhayena adhigamo antarahito nma hoti. Ida adhigama-antaradhna nma.
Paipatti-antaradhna nma jhnavipassanmaggaphalni nibbattetu asakkont catuprisuddhislamatta rakkhanti. Gacchante gacchante kle sla paripua katv rakkhma, padhnaca anuyujma, na ca magga v phala v sacchiktu sakkoma, natthi idni ariyadhammapaivedhoti vosna pajjitv kosajjabahul aamaa na codenti na srenti akukkuccak honti, tato pahya khuddnukhuddakni maddanti. Gacchante gacchante kle pcittiyathullaccayni pajjanti, tato garukpatti. Prjikamattameva tihati. Cattri prjikni rakkhantna bhikkhna satepi sahassepi dharamne paipatti anantarahit nma na hoti. Pacchimakassa pana bhikkhuno slabhedena v jvitakkhayena v antarahit hotti ida paipatti-antaradhna nma.
Pariyattti tepiaka buddhavacana shakath pi. Yva s tihati, tva pariyatti paripu nma hoti. Gacchante gacchante kle rjayuvarjno adhammik honti, tesu adhammikesu rjmaccdayo adhammik honti, tato rahajanapadavsinoti. Etesa adhammikatya devo na samm vassati, tato sassni na sampajjanti. Tesu asampajjantesu paccayadyak bhikkhusaghassa paccaye dtu na sakkonti, bhikkh paccayehi kilamant antevsike sagahetu na sakkonti. Gacchante gacchante kle pariyatti parihyati, atthavasena dhretu na sakkonti, pivaseneva dhrenti. Tato gacchante gacchante kle pimpi sakala dhretu na sakkonti, pahama abhidhammapiaka parihyati. Parihyamna matthakato pahya parihyati Pahamameva hi pahnamahpakaraa parihyati, tasmi parihne yamaka, kathvatthu, puggalapaatti, dhtukath, vibhago, dhammasagahoti.
Eva abhidhammapiake parihne matthakato pahya suttantapiaka parihyati. Pahamahi aguttaranikyo parihyati, tasmimpi pahama ekdasakanipto, tato dasakaniptope tato ekakaniptoti. Eva aguttare parihne matthakato pahya sayuttanikyo parihyati. Pahama hi mahvaggo parihyati, tato sayatanavaggo, khandhavaggo, nidnavaggo, sagthvaggoti. Eva sayuttanikye parihne matthakato pahya majjhimanikyo parihyati. Pahama hi uparipasako parihyati, tato majjhimapasako, tato mlapasakoti. Eva majjhimanikye parihne matthakato pahya dghanikyo parihyati. Pahamahi pthikavaggo parihyati, tato mahvaggo, tato slakkhandhavaggoti. Eva dghanikye parihne suttantapiaka parihna nma hoti. Vinayapiakena saddhi jtakameva dhrenti. Vinayapiaka lajjinova dhrenti, lbhakm pana suttante kathitepi sallakkhent natthti jtakameva dhrenti. Gacchante gacchante kle jtakampi dhretu na sakkonti. Atha tesa pahama vessantarajtaka parihyati, tato pailomakkamena puakajtaka, mahnradajtakanti pariyosne apaakajtaka parihyati. Eva jtake parihne vinayapiakameva dhrenti.
Gacchante gacchante kle vinayapiakampi matthakato pahya parihyati. Pahamahi parivro parihyati, tato khandhako, bhikkhunvibhago, mahvibhagoti anukkamena uposathakkhandhakamattameva dhrenti. Tadpi pariyatti antarahit na hoti. Yva pana manussesu ctuppadikagthpi pavattati, tva pariyatti anantarahitva hoti. Yad saddho pasanno rj hatthikkhandhe suvaacakoakamhi sahassatthavika happetv buddhehi kathita ctuppadikagtha jnanto ima sahassa gahatti nagare bheri carpetv gahanaka alabhitv ekavra carpite nma suantpi honti assuantpti yvatatiya carpetv gahanaka alabhitv rjapuris ta sahassatthavika puna rjakula pavesenti, tad pariyatti antarahit nma hoti. Ida pariyatti-antaradhna nma.
Gacchante gacchante kle cvaraggahaa pattaggahaa sammijanapasraa lokitavilokita na psdika hoti. Nigahasama viya albupatta bhikkh patta aggabhya pakkhipitv dya vicaranti, ettvatpi liga anantarahitameva hoti. Gacchante gacchante pana kle aggabhato otretv hatthena v sikkya v olambitv vicaranti, cvarampi rajanasruppa akatv ohahivaa katv vicaranti. Gacchante gacchante kle rajanampi na hoti dasacchindanampi ovaikavijjhanampi, kappamatta katv vaajenti. Puna ovaika vijjhitv kappa na karonti. Tato ubhayampi akatv das chetv paribbjak viya caranti. Gacchante gacchante kle ko imin amhka atthoti khuddaka ksvakhaa hatthe v gvya v bandhanti, kesesu v allypenti, drabharaa v karont kasitv vapitv jvika kappetv vicaranti. Tad dakkhia dent sagha uddissa etesa denti. Ida sandhya bhagavat vutta bhavissanti kho, pannanda, angatamaddhna gotrabhuno ksvakah dussl ppadhamm, tesu dusslesu sagha uddissa dna dassanti, tadpha, nanda, saghagata dakkhia asakheyya appameyya vadmti (ma. ni. 3.380). Tato gacchante kle nnvidhni kammni karont papaco esa, ki imin amhkanti ksvakhaa chinditv arae khipanti. Etasmi kle liga antarahita nma hoti. Kassapadasabalassa kira klato pahya yonakna setavattha prupitv caraa critta jtanti. Ida liga-antaradhna nma.
Dhtu-antaradhna pana eva veditabba ti parinibbnni, kilesaparinibbna khandhaparinibbna, dhtuparinibbnanti. Tattha kilesaparinibbna bodhipallake ahosi, khandhaparinibbna kusinrya, dhtuparinibbna angate bhavissati. Katha? Tato tattha tattha sakkrasammna alabhamn dhtuyo buddhna adhihnabalena sakkrasammnalabhanakahna gacchanti. Gacchante gacchante kle sabbahnesu sakkrasammno na hoti. Ssanassa hi osakkanakle imasmi tambapaidpe sabb dhtuyo sannipatitv mahcetiya, tato ngadpe rjyatanacetiya, tato bodhipallaka gamissanti. Ngabhavanatopi devalokatopi brahmalokatopi dhtuyo mahbodhipallakameva gamissanti. Ssapamattpi dhtu antar na nassissati. Sabb dhtuyo mahbodhimae sannipatitv buddharpa gahetv bodhimae pallakena nisinnabuddhasarrasiri dassenti. Dvattisa mahpurisalakkhani asti anubyajanni bymappabhti sabba paripuameva hoti. Tato yamakapihriyadivase viya pihriya katv dassenti. Tad manussabhtasatto nma tattha gato natthi, dasasahassacakkave pana devat sabbva sannipatitv ajja dasabalo parinibbyati, itodni pahya andhakra bhavissatti paridevanti. Atha dhtusarrato tejo samuhya ta sarra apaattikabhva gameti. Dhtusarrato samuhit jl yva brahmalok uggacchissati, ssapamattya sesyapi dhtuy sati ekajlva bhavissati. Dhtsu pariydna gatsu pacchijjissati. Eva mahanta nubhva dassetv dhtuyo antaradhyanti. Tad sannipatit devasagh buddhna parinibbutadivase viya dibbagandhamltriydhi sakkra katv tikkhattu padakkhia katv vanditv angate uppajjanaka buddha passitu labhissma bhagavti vatv sakasakahnameva gacchanti. Ida dhtu-antaradhna nma.
Imassa pacavidhassa antaradhnassa pariyatti-antaradhnameva mla. Pariyattiy hi antarahitya paipatti antaradhyati, pariyattiy hitya paipatti patihti. Teneva imasmi dpe calatissamahbhaye sakko devarj mah-uumpa mpetv bhikkhna rocpesi mahanta bhaya bhavissati, na samm devo vassissati, bhikkh paccayehi kilamant pariyatti sandhretu na sakkhissanti, paratra gantv ayyehi jvita rakkhitu vaati. Ima mah-uumpa ruyha gacchatha, bhante. Yesa ettha nisajjahna nappahoti, te kahakhaepi ura hapetv gacchantu, sabbesampi bhaya na bhavissatti. Tad samuddatra patv sahi bhikkh katika katv amhka ettha gamanakicca natthi, maya idheva hutv tepiaka rakkhissmti tato nivattitv dakkhiamalayajanapada gantv kandamlapaehi jvika kappent vasisu. Kye vahante nisditv sajjhya karonti, avahante vlika ussretv parivretv ssni ekahne katv pariyatti sammasanti. Imin niymena dvdasa savaccharni shakatha tepiaka paripua katv dhrayisu.
Bhaye vpasante sattasat bhikkh attano gatahne shakathe tepiake ekakkharampi ekabyajanampi ansetv imameva dpamgamma kallagmajanapade maalrmavihra pavisisu. Therna gamanappavatti sutv imasmi dpe ohn sahi bhikkh there passissmti gantv therehi saddhi tepiaka sodhent ekakkharampi ekabyajanampi asamenta nma na passisu. Tasmi hne therna aya kath udapdi pariyatti nu kho ssanassa mla udhu paipattti. Pasuklikatther paipattimlanti hasu, dhammakathik pariyattti Atha ne ther tumhka dvinnampi janna vacanamatteneva na karoma, jinabhsita sutta harathti hasu. Sutta haritu na bhroti ime ca, subhadda bhikkh samm vihareyyu, asuo loko arahantehi assti (d. ni. 2.214). Paipattimlaka, mahrja, satthussana paipattisraka. Paipattiy dharantya tihatti (mi. pa. 4.1.7) sutta harisu. Ima sutta sutv dhammakathik attano vdahapanatthya ima sutta harisu
Yva tihanti suttant, vinayo yva dippati;
tva dakkhanti loka, sriye abbhuhite yath.
Suttantesu asantesu, pamuhe vinayamhi ca;
tamo bhavissati loke, sriye atthagate yath.
Suttante rakkhite sante, paipatti hoti rakkhit;
paipattiya hito dhro, yogakkhem na dhasatti.
Imasmi sutte hae pasuklikatther tuh ahesu, dhammakathikatthernayeva vacana purato ahosi. Yath hi gavasatassa v gavasahassassa v antare paveiplikya dhenuy asati so vaso s pavei na ghayati, evameva raddhavipassakna bhikkhna satepi sahassepi savijjamne pariyattiy asati ariyamaggapaivedho nma na hoti. Yath ca nidhikumbhiy jnanatthya psapihe akkharesu hapitesu yva akkharni dharanti, tva nidhikumbhi nah nma na hoti. Evameva pariyattiy dharamnya ssana antarahita nma na hotti.

Dutiyapamddivaggavaan.