Ekaccassa pana vuttanayeneva vipassanya kamma karontassa kileso oksa na labhati, vipassanvasena vikkhambhitova hoti. So ta tath vikkhambhitameva katv vivaetv arahatta gahti, buddhakle sahimatt raddhavipassak bhikkh viya. Te kira satthu santike kammahna gahetv vivitta araa pavisitv vipassanya kamma karont kilesna asamudcravasena paividdhamaggaphal mayanti saya maggaphalatthya vyma akatv amhehi paividdhadhamma dasabalassa rocessmti satthu santika gacchanti. Satth tesa pure gamanatova nandatthera ha nanda, padhnakammik bhikkh ajja ma passitu gamissanti, tesa mama dassanya oksa akatv makasusna gantv alla-asubhabhvana karothti pahieyysti. Thero tesa gatna satthr kathitassana rocesi. Te tathgato ajnitv na kathessati, addh ettha kraa bhavissatti makasusna gantv alla-asubha olokent lobha uppdetv ida nna sammsambuddhena diha bhavissatti jtasaveg laddhamagga kammahna dito pahya rabhisu. Satth tesa vipassanya raddhabhva atv gandhakuiya nisinnova ima obhsagthamha
Ynimni apattni, albneva srade;
kpotakni ahni, tni disvna k ratti. (Dha. pa. 149).
Gthpariyosne arahattaphale patihahisu. Evarpna vipassanvasena vikkhambhit kiles tath vikkhambhitva honti. Ekaccassa vuttanayeneva navakamma karontassa kileso oksa na labhati, navakammavasena vikkhambhitova hoti. So ta tath vikkhambhitameva katv vivaetv arahatta gahti cittalapabbate tissatthero viya. Tassa kira ahavassikakle anabhirati uppajji, so ta vinodetu asakkonto attano cvara dhovitv rajitv patta pacitv kese ohretv upajjhya vanditv ahsi. Atha na thero ha ki, vuso mahtissa, atuhassa viya te kroti? ma, bhante, anabhirati me uppann, ta vinodetu na sakkomti. Thero tasssaya olokento arahattassa upanissaya disv anukampvasena ha vuso tissa, maya mahallak, eka no vasanahna karohti Dutiyakatha akathitapubbo bhikkhu sdhu, bhanteti sampaicchi. Atha na thero ha vuso, navakamma karonto uddesamaggaca m vissajji, kammahnaca manasi karohi, klena ca kla kasiaparikamma karohti. Eva karissmi, bhanteti thera vanditv tathrpa sappyahna oloketv ettha ktu sakkti drhi pretv jhpetv sodhetv ihakhi parikkhipitv dvravtapndni yojetv saddhi cakamanabhmibhittiparikammdhi lea nihpetv macapha santharitv therassa santika gantv vanditv, bhante, nihita lee parikamma, vasathti ha. vuso, dukkhena tay eta kamma kata, ajja ekadivasa tvaevettha vashti. So sdhu, bhanteti vanditv pde dhovitv lea pavisitv pallaka bhujitv nisinno attan katakamma vajji. Tassa manpa may upajjhyassa kyaveyyvacca katanti cintentassa abbhantare pti uppann. So ta vikkhambhetv vipassana pahapetv aggaphala arahatta ppui. Evarpassa navakammavasena vikkhambhito kileso tath vikkhambhitova hoti. Ekacco pana brahmalokato gato suddhasatto hoti. Tassa ansevanatya kileso na samudcarati, bhavavasena vikkhambhito hoti. So ta tath vikkhambhitameva katv vivaetv arahatta gahti yasm mahkassapo viya. So hi yasm agramajjhepi kme aparibhujitv mahsampatti pahya pabbajitv nikkhanto antarmagge paccuggamanatthya gata satthra disv vanditv thi ovdehi upasampada labhitv ahame arue saha paisambhidhi arahatta ppui. Evarpassa bhavavasena vikkhambhito kileso tath vikkhambhitova hoti. Yo pana ananubhtapubba rpdi-rammaa labhitv tattheva vipassana pahapetv vivaetv arahatta gahti, evarpassa ananubhtrammaavasena kmacchando anuppannova nuppajjati nma. Uppanno v kmacchando pahyatti ettha uppannoti jto bhto samudgato. Pahyatti tadagappahna, vikkhambhanappahna, samucchedappahna, paipassaddhippahna, nissaraappahnanti imehi pacahi pahnehi pahyati, na puna uppajjatti attho. Tattha vipassanya kiles tadagavasena pahyantti vipassan tadagappahnanti veditabb. Sampatti pana kilese vikkhambhetti s vikkhambhanappahnanti veditabb. Maggo samucchindanto uppajjati, phala paippassambhayamna, nibbna sabbakilesehi nissaanti imni ti samucchedapaipassaddhinissaraappahnnti vuccanti. Imehi lokiyalokuttarehi pacahi pahnehi pahyatti attho. Asubhanimittanti dasasu asubhesu uppanna srammaa pahamajjhna. Tenhu por asubhampi asubhanimitta, asubhramma dhammpi asubhanimittanti. Yonisomanasikarototi. Tattha katamo yonisomanasikro? Anicce aniccanti-din nayena vuttassa upyamanasikrassa vasena manasikaroto. Anuppanno ceva kmacchando nuppajjatti asamudgato na samudgacchati. Uppanno ca kmacchando pahyatti samudgato ca kmacchando pacavidhena pahnena pahyati. Apica cha dhamm kmacchandassa pahnya savattanti asubhanimittassa uggaho, asubhabhvannuyogo, indriyesu guttadvrat, bhojane mattaut, kalyamittat sappyakathti. Dasavidhahi asubhanimitta uggahantasspi kmacchando pahyati, bhventasspi, indriyesu pihitadvrasspi, catunna pacanna lopna okse sati udaka pivitv ypanaslatya bhojane mattaunopi. Teneta vutta
Cattro paca lope, abhutv udaka pive;
ala phsuvihrya, pahitattassa bhikkhunoti. (Therag. 983).
Asubhakammikatissattherasadise asubhabhvanrate kalyamitte sevantasspi kmacchando pahyati, hnanisajjdsu dasa-asubhanissitasappyakathyapi pahyati. Tena vutta cha dhamm kmacchandassa pahnya savattantti. 17. Sattame mett cetovimuttti sabbasattesu hitapharaak mett. Yasm pana tasampayuttacitta nvaradhi paccankadhammehi vimuccati, tasm s cetovimuttti vuccati. Visesato v sabbabypdapariyuhnena vimuttatt s cetovimuttti veditabb. Tattha mettti ettvat pubbabhgopi vaati, cetovimuttti vuttatt pana idha tikacatukkajjhnavasena appanva adhippet. Yonisomanasikarototi ta metta cetovimutti vuttalakkhaena upyamanasikrena manasikarontassa. Apica cha dhamm bypdassa pahnya savattanti mettnimittassa uggaho, mettbhvannuyogo, kammassakatpaccavekkha, paisakhnabahulat, kalyamittat, sappyakathti. Odissaka-anodissakadispharanahi aataravasena metta uggahantasspi bypdo pahyati, odhiso anodhiso dispharaavasena metta bhventasspi. Tva etassa kuddho ki karissasi, kimassa sldni nsetu sakkhissasi, nanu tva attano kammena gantv attano kammeneva gamissasi? Parassa kujjhana nma vtaccitagratatta-ayasalkagthdni gahetv para paharitukmatsadisa hoti. Esopi tava kuddho ki karissati, ki te sldni nsetu sakkhissati? Esa attano kammena gantv attano kammeneva gamissati, appaicchitapaheaka viya paivta khittarajomuhi viya ca etassevesa kodho matthake patissatti eva attano ca parassa ca kammassakata paccavekkhatopi, ubhayakammassakata paccavekkhitv paisakhne hitasspi, assaguttattherasadise mettbhvanrate kalyamitte sevantasspi bypdo pahyati, hnanisajjdsu mettnissitasappyakathyapi pahyati. Tena vutta cha dhamm bypdassa pahnya savattantti. Sesamidha ito paresu ca vuttanayeneva veditabba, visesamattameva pana vakkhmti. 18. Ahame rambhadhtdsu rambhadhtu nma pahamrambhavriya. Nikkamadhtu nma kosajjato nikkhantatt tato balavatara. Parakkamadhtu nma para para hna akkamanato tatopi balavatara. Ahakathya pana rambho cetaso kmna pandanya, nikkamo cetaso palighugghanya, parakkamo cetaso bandhanacchedanyti vatv thi petehi adhimattavriyameva kathitanti vutta. raddhavriyassti paripuavriyassa ceva paggahitavriyassa ca. Tattha catudospagata vriya raddhanti veditabba. Na ca atilna hoti, na ca atipaggahita, na ca ajjhatta sakhitta, na ca bahiddh vikkhitta. Tadeta duvidha hoti kyika, cetasikaca. Tattha idha bhikkhu divasa cakamena nisajjya varayehi dhammehi citta parisodhetti (vibha. 519) eva rattidivasassa paca kohse kyena ghaentassa vyamantassa kyikavriya veditabba. Na tvha ito le nikkhamissmi, yva me na anupdya savehi citta vimuccatti eva oksaparicchedena v, na tvha ima pallaka bhindissmti eva nisajjdiparicchedena v mnasa bandhitv ghaentassa vyamantassa cetasikavriya veditabba. Tadubhayampi idha vaati. Duvidhenpi hi imin vriyena raddhavriyassa anuppannaceva thinamiddha nuppajjati, uppannaca thinamiddha pahyati milakkhatissattherassa viya, gmantapabbhravsimahsvattherassa viya, ptimallakattherassa viya, kuumbiyaputtatissattherassa viya ca. Etesu hi purim tayo ae ca evarp kyikavriyena raddhavriy, kuumbiyaputtatissatthero ae ca evarp cetasikavriyena raddhavriy, uccvlukavs mahngatthero pana dvhipi vriyehi raddhavriyova. Thero kira eka sattha cakamati, eka tihati, eka nisdati, eka nipajjati. Mahtherassa eka-iriypathopi asappyo nma natthi, catutthe satthe vipassana vahetv arahatte patihsi. Apica cha dhamm thinamiddhassa pahnya savattanti atibhojane nimittaggho, iriypathasamparivattanat, lokasamanasikro, abbhoksavso, kalyamittat, sappyakathti. harahatthaka-bhuttavamitaka-tatravaaka-alasaka-kkamsaka-brhmadayo viya bhojana bhujitv rattihnadivhne nisinnassa hi samaadhamma karoto thinamiddha mahhatth viya ottharanta gacchati, catupaca-lopa-oksa pana hapetv pnya pivitv ypanaslassa bhikkhuno ta na hotti eva atibhojane nimitta gahantasspi thinamiddha pahyati. Yasmi iriypathe thinamiddha okkamati, tato aa parivattentasspi, ratti candlokadploka-ukkloke div sriyloka manasikarontasspi abbhokse vasantasspi, mahkassapattherasadise pahnathinamiddhe kalyamitte sevantasspi thinamiddha pahyati, hnanisajjdsu dhutaganissitasappyakathyapi pahyati. Tena vutta cha dhamm thinamiddhassa pahnya savattantti. 19. Navame vpasantacittassti jhnena v vipassanya v vpasamitacittassa. Apica cha dhamm uddhaccakukkuccassa pahnya savattanti bahussutat, paripucchakat, vinaye pakataut, vuddhasevit, kalyamittat, sappyakathti. Bhusaccenpi hi eka v dve v tayo v cattro v paca v nikye pivasena ca atthavasena ca uggahantasspi uddhaccakukkucca pahyati, kappiykappiyaparipucchbahulasspi, vinayapaattiya ciavasbhvatya pakataunopi, vuhe mahallakatthere upasakamantasspi, uplittherasadise vinayadhare kalyamitte sevantasspi uddhaccakukkucca pahyati, hnanisajjdsu kappiykappiyanissitasappyakathyapi pahyati. Tena vutta cha dhamm uddhaccakukkuccassa pahnya savattantti. 20. Dasame yoniso, bhikkhave, manasikarototi vuttanayeneva upyato manasikarontassa. Apica cha dhamm vicikicchya pahnya savattanti bahussutat, paripucchakat, vinaye pakataut, adhimokkhabahulat, kalyamittat, sappyakathti. Bahusaccenpi hi eka vpe paca v nikye pivasena ca atthavasena ca uggahantasspi vicikicch pahyati, ti ratanni rabbha paripucchbahulasspi, vinaye ciavasbhvasspi, tsu ratanesu okappaniyasaddhsakhta-adhimokkhabahulasspi, saddhdhimutte vakkalittherasadise kalyamitte sevantasspi vicikicch pahyati, hnanisajjdsu tia ratanna guanissitasappyakathyapi pahyati. Tena vutta cha dhamm vicikicchya pahnya savattantti. Imasmi nvaraappahnavagge vaavivaa kathitanti.
Nvaraappahnavaggavaan.