7. huneyyasutta
97. Dasahi, bhikkhave, dhammehi samanngato bhikkhu huneyyo hoti phuneyyo dakkhieyyo ajalikarayo anuttara puakkhetta lokassa. Katamehi dasahi? Idha, bhikkhave, bhikkhu slav hoti, ptimokkhasavarasavuto viharati cragocarasampanno aumattesu vajjesu bhayadassv, samdya sikkhati sikkhpadesu Bahussuto hoti sutadharo sutasannicayo. Ye te dhamm dikaly majjhekaly pariyosnakaly sttha sabyajana kevalaparipua parisuddha brahmacariya abhivadanti, tathrpssa dhamm bahussut honti dht vacas paricit manasnupekkhit dihiy suppaividdh. Kalyamitto hoti kalyasahyo kalyasampavako. Sammdihiko hoti sammdassanena samanngato. Anekavihita iddhividha paccanubhoti ekopi hutv bahudh hoti; bahudhpi hutv eko hoti; vibhva, tirobhva; tirokua tiropkra tiropabbata asajjamno gacchati, seyyathpi kse; pathaviypi ummujjanimujja karoti, seyyathpi udake; udakepi abhijjamne gacchati, seyyathpi pathaviya; ksepi pallakena kamati, seyyathpi pakkh sakuo; imepi candimasriye evamahiddhike evamahnubhve pin parmasati [parimasati (s.)] parimajjati, yva brahmalokpi kyena vasa vatteti. Dibbya sotadhtuy visuddhya atikkantamnusikya ubho sadde suti dibbe ca mnuse ca ye dre santike ca. Parasattna parapuggalna cetas ceto paricca pajnti. Sarga v citta sarga cittanti pajnti; vtarga v citta vtarga cittanti pajnti; sadosa v citta vtadosa v citta samoha v citta vtamoha v citta sakhitta v citta vikkhitta v citta mahaggata v citta amahaggata v citta sa-uttara v citta anuttara v citta samhita v citta asamhita v citta vimutta v citta avimutta v citta avimutta cittanti pajnti. Anekavihita pubbenivsa anussarati, seyyathida ekampi jti dvepi jtiyo tissopi jtiyo catassopi jtiyo pacapi jtiyo dasapi jtiyo vsampi jtiyo tisampi jtiyo cattlsampi jtiyo pasampi jtiyo jtisatampi jtisahassampi jtisatasahassampi anekepi savaakappe anekepi vivaakappe anekepi savaavivaakappe amutrsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto, so tato cuto amutra udapdi; tatrpsi evanmo evagotto evavao evamhro evasukhadukkhapaisaved evamyupariyanto, so tato cuto idhpapannoti, iti skra sa-uddesa anekavihita pubbenivsa anussarati. Dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae, sugate duggate yathkammpage satte pajnti ime vata kho bhonto satt kyaduccaritena samanngat vacduccaritena samanngat manoduccaritena samanngat ariyna upavdak micchdihik micchdihikammasamdn, te kyassa bhed para mara apya duggati vinipta niraya upapann; ime v pana bhonto satt kyasucaritena samanngat vacsucaritena samanngat manosucaritena samanngat ariyna anupavdak sammdihik sammdihikammasamdn, te kyassa bhed para mara sugati sagga loka upapannti. Iti dibbena cakkhun visuddhena atikkantamnusakena satte passati cavamne upapajjamne hne pate suvae dubbae, sugate duggate yathkammpage satte pajnti. savna khay ansava cetovimutti pavimutti diheva dhamme saya abhi sacchikatv upasampajja viharati. Imehi kho, bhikkhave, dasahi dhammehi samanngato bhikkhu huneyyo hoti phuneyyo dakkhieyyo ajalikarayo anuttara puakkhetta lokassti. Sattama.