Ti parinibbnni nma kilesaparinibbna khandhaparinibbna dhtuparinibbnanti. Tattha kilesaparinibbna bodhipallake ahosi, khandhaparinibbna kusinrya, dhtuparinibbna angate bhavissati. Ssanassa kira osakkanakle imasmi tambapaidpe dhtuyo sannipatitv mahcetiya gamissanti, mahcetiyato ngadpe rjyatanacetiya, tato mahbodhipallaka gamissanti, ngabhavanatopi devalokatopi brahmalokatopi dhtuyo mahbodhipallakameva gamissanti. Ssapamattpi dhtu antar na nassissati. Sabb dhtuyo mahbodhipallake rsibht suvaakkhandho viya ekagghan hutv chabbaarasmiyo vissajjessanti, t dasasahassilokadhtu pharissanti.
Tato dasasahassacakkave devat yo sannipatitv ajja satth parinibbyati, ajja ssana osakkati, pacchimadassana dni ida amhkanti dasabalassa parinibbutadivasato mahantatara krua karissanti. hapetv angmikhsave avases sakabhvena sahtu na sakkhissanti. Dhtsu tejodhtu uhahitv yva brahmalok uggacchissati, ssapamattyapi dhtuy sati ekajlva bhavissati, dhtsu pariydna gatsu pacchijjissati. Eva mahanta nubhva dassetv dhtsu antarahitsu ssana antarahita nma hoti. Yva eva na anantaradhyati, tva acarima nma hoti. Eva apubba acarima uppajjeyyunti neta hna vijjati.
Kasm pana apubba acarima na uppajjantti. Anacchariyatt. Buddh hi acchariyamanuss. Yathha ekapuggalo, bhikkhave, loke uppajjamno uppajjati acchariyamanusso, katamo ekapuggalo, tathgato araha sammsambuddhoti (a. ni. 1.171-174).
Yadi ca dve v cattro v aha v soasa v ekato uppajjeyyu, na acchariy bhaveyyu. Ekasmihi vihre dvinna cetiynampi lbhasakkro uro na hoti bhikkhpi bahutya na acchariy jt, eva buddhpi bhaveyyu. Tasm na uppajjanti.
Desanya ca visesbhvato. Yahi satipahndibheda dhamma eko deseti, aena uppajjitvpi sova desetabbo siy. Tato na acchariyo siy, ekasmi pana dhamma desente desanpi acchariy hoti.
Vivdbhvato ca. Bahsu ca buddhesu uppajjantesu bahna cariyna antevsik viya amhka buddho psdiko, amhka buddho madhurassaro lbh puavti vivadeyyu, tasmpi eva na uppajjanti. Apiceta kraa milindara puhena ngasenattherena vitthritameva. Vuttahi (mi. pa. 5.1.1)
Tattha, bhante ngasena, bhsitampeta bhagavat ahnameta, bhikkhave, anavakso, ya ekiss lokadhtuy dve arahanto sammsambuddh apubba acarima uppajjeyyu, neta hna vijjatti. Desent ca, bhante ngasena, sabbepi tathgat sattatisa bodhipakkhiyadhamme desenti, kathayamn ca cattri ariyasaccni kathenti, sikkhpent ca tsu sikkhsu sikkhpenti, anussamn ca appamdapaipattiya anussanti. Yadi, bhante ngasena, sabbesampi tathgatna ek desan ek kath ek sikkh ek anusihi, kena kraena dve tathgat ekakkhae nuppajjanti? Ekenapi tva buddhuppdena aya loko obhsajto. Yadi dutiyo buddho bhaveyya, dvinna pabhya aya loko bhiyyosomattya obhsajto bhaveyya. Ovadamn ca dve tathgat sukha ovadeyyu, anussamn ca sukha anusseyyu, tattha me kraa brhi, yathha nissasayo bhaveyyanti.
Aya mahrja dasasahass lokadhtu ekabuddhadhra, ekasseva tathgatassa gua dhreti, yadi dutiyo buddho uppajjeyya, nya dasasahass lokadhtu dhreyya, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaseyya, na hnamupagaccheyya.
Yath, mahrja, nv ekapurisasandhra bhaveyya. Ekasmi purise abhirhe s nv samupdik bhaveyya. Atha dutiyo puriso gaccheyya tdiso yun vaena vayena pamena kisathlena sabbagapaccagena, so ta nva abhirheyya. Apinu s mahrja, nv dvinnampi dhreyyti? Na hi, bhante, caleyya kampeyya nameyya onameyya vinameyya vikireyya vidhameyya viddhaseyya, na hnamupagaccheyya, osdeyya udaketi. Evameva kho, mahrja, aya dasasahass lokadhtu ekabuddhadhra, ekasseva tathgatassa gua dhreti, yadi dutiyo buddho uppajjeyya, nya dasasahass lokadhtu dhreyya, caleyyape na hnamupagaccheyya.
Yath v pana mahrja puriso yvadattha bhojana bhujeyya chdenta yvakahamabhiprayitv, so dhto pito paripuo nirantaro tandikato anonamitadaajto punadeva tattaka bhojana bhujeyya, apinu kho, mahrja, puriso sukhito bhaveyyti? Na hi, bhante, saki bhuttova mareyyti. Evameva kho, mahrja, aya dasasahass lokadhtu ekabuddhadhra pe na hnamupagaccheyyti.
Ki nu kho, bhante ngasena, atidhammabhrena pathav calatti? Idha, mahrja, dve saka ratanapariprit bhaveyyu yva mukhasam. Ekasm sakaato ratana gahetv ekasmi sakae kireyyu, apinu kho ta, mahrja, sakaa dvinnampi sakana ratana dhreyyti? Na hi, bhante, nbhipi tassa phaleyya, arpi tassa bhijjeyyu, nemipi tassa opateyya, akkhopi tassa bhijjeyyti. Ki nu kho, mahrja, atiratanabhrena sakaa bhijjatti? ma, bhanteti. Evameva kho, mahrja, atidhammabhrena pathav calatti.
Apica mahrja ima kraa buddhabalaparidpanya osrita, aampi tattha abhirpa kraa suohi, yena kraena dve sammsambuddh ekakkhae nuppajjanti. Yadi, mahrja, dve sammsambuddh ekakkhae uppajjeyyu, tesa parisya vivdo uppajjeyya tumhka buddho amhka buddhoti ubhatopakkhajt bhaveyyu. Yath, mahrja, dvinna balavmaccna parisya vivdo uppajjeyya tumhka amacco amhka amaccoti ubhatopakkhajt honti, evameva kho, mahrja, yadi, dve sammsambuddh ekakkhae uppajjeyyu, tesa parisya vivdo uppajjeyya tumhka buddho amhka buddhoti ubhatopakkhajt bhaveyyu. Ida tva, mahrja, eka kraa, yena kraena dve sammsambuddh ekakkhae nuppajjanti.
Aparampi, mahrja, uttari kraa suohi, yena kraena dve sammsambuddh ekakkhae nuppajjanti. Yadi, mahrja, dve sammsambuddh ekakkhae uppajjeyyu, aggo buddhoti ya vacana, ta micch bhaveyya. Jeho buddhoti ya vacana, ta micch bhaveyya. Seho buddhoti, visiho buddhoti, uttamo buddhoti, pavaro buddhoti, asamo buddhoti, asamasamo buddhoti, appaisamo buddhoti, appaibhgo buddhoti, appaipuggalo buddhoti ya vacana ta micch bhaveyya. Idampi kho tva, mahrja kraa atthato sampaiccha, yena kraena dve sammsambuddh ekakkhae nuppajjanti.
Apica kho mahrja buddhna bhagavantna sabhvapakati es, ya ekoyeva buddho loke uppajjati. Kasm kra? Mahantatya sabbaubuddhaguna. Aampi mahrja ya loke mahanta, ta ekayeva hoti. Pathav, mahrja, mahant, s ekyeva. Sgaro mahanto, so ekoyeva. Sineru girirj mahanto, so ekoyeva. kso mahanto, so ekoyeva. Sakko mahanto, so ekoyeva. Mro mahanto, so ekoyeva. Brahm mahanto, so ekoyeva. Tathgato araha sammsambuddho mahanto, so ekoyeva lokasmi. Yattha te uppajjanti, tattha aassa okso na hoti. Tasm, mahrja, tathgato araha sammsambuddho ekoyeva lokasmi uppajjatti. Sukathito, bhante ngasena, paho opammehi kraehti.
Ekiss lokadhtuyti ekasmi cakkave. Heh iminva padena dasacakkavasahassni gahitni tnipi, ekacakkaveneva paricchinditu vaanti. Buddh hi uppajjamn imasmiyeva cakkave uppajjanti, uppajjanahne pana vrite ito aesu cakkavesu nuppajjantti vritameva hoti.
Apubba acarimanti ettha cakkaratanaptubhvato pubbe pubba, tasseva antaradhnato pacch carima. Tattha dvidh cakkaratanassa antaradhna hoti, cakkavattino klakiriyato v pabbajjya v. Antaradhyamnaca pana ta klakiriyato v pabbajjato v sattame divase antaradhyati, tato para cakkavattino ptubhvo avrito.
Kasm pana ekacakkave dve cakkavattino nuppajjantti Vivdupacchedato acchariyabhvato cakkaratanassa mahnubhvato ca. Dvsu hi uppajjantesu amhka rj mahanto amhka rj mahantoti vivdo uppajjeyya. Ekasmi dpe cakkavattti ca ekasmi dpe cakkavattti ca anacchariy bhaveyyu Yo cya cakkaratanassa dvisahassadpaparivresu catsu mahdpesu issariynuppadnasamattho mahnubhvo, so parihyetha. Iti vivdupacchedato acchariyabhvato cakkaratanassa mahnubhvato ca na ekacakkave dve uppajjanti.
130. Ya itth assa araha sammsambuddhoti ettha tihatu tva sabbaugue nibbattetv lokuttraasamattho buddhabhvo, paidhnamattampi itthiy na sampajjati.
Manussatta ligasampatti, hetu satthradassana;
pabbajj guasampatti, adhikro ca chandat;
ahadhammasamodhn, abhinhro samijjhatti. (Bu. va. 2.59)

Imni hi paidhnasampattikrani. Iti paidhnampi sampdetu asamatthya itthiy kuto buddhabhvoti ahnameta anavakso ya itth assa araha sammsambuddhoti vutta. Sabbkraparipro ca puussayo sabbkrapariprameva attabhva nibbattetti purisova araha hoti sammsambuddho.

Ya itth rj assa cakkavattti-dsupi yasm itthiy kosohitavatthaguyhatdna abhvena lakkhani na pariprenti, itthiratanbhvena sattaratanasamagit na sampajjati, sabbamanussehi ca adhiko attabhvo na hoti, tasm ahnameta anavakso ya itth rj assa cakkavattti vutta. Yasm ca sakkattdni ti hnni uttamni, itthiligaca hna, tasm tass sakkattdnipi paisiddhni.
Nanu ca yath itthiliga, eva purisaligampi brahmaloke natthi? Tasm ya puriso brahmatta kareyya, hnameta vijjattipi na vattabba siyti. No na vattabba. Kasm? Idha purisassa tattha nibbattanato. Brahmattanti hi mahbrahmatta adhippeta. Itth ca idha jhna bhvetv kla katv brahmaprisajjna sahabyata upapajjati, na mahbrahmna, puriso pana tattha na uppajjatti na vattabbo. Samnepi cettha ubhayaligbhve purisasahnva brahmno, na itthisahn, tasm suvuttameveta.
131. Kyaduccaritassti-dsu yath nimbabjakostakbjdni madhuraphala na nibbattenti, asta amadhurameva nibbattenti, eva kyaduccaritdni madhuravipka na nibbattenti, amadhurameva vipka nibbattenti. Yath ca ucchubjaslibjdni madhura sdurasameva phala nibbattenti, na asta kauka, eva kyasucaritdni madhurameva vipka nibbattenti, na amadhura. Vuttampi ceta
Ydisa vapate bja, tdisa harate phala;
kalyakr kalya, ppakr ca ppakanti. (Sa. ni. 1.256).
Tasm ahnameta anavakso ya kyaduccaritassti-di vutta.
Kyaduccaritasamagti-dsu samagti pacavidh samagit yhanasamagit cetansamagit kammasamagit vipkasamagit, upahnasamagitti. Tattha kusalkusalakammyhanakkhae yhanasamagitti vuccati. Tath cetansamagit. Yva pana arahatta na ppuanti, tva sabbepi satt pubbe upacita vipkraha kamma sandhya kammasamaginoti vuccanti, es kammasamagit. Vipkasamagit vipkakkhaeyeva veditabb. Yva pana satt arahatta na ppuanti, tva nesa tato tato cavitv niraye tva uppajjamnna aggijlalohakumbhi-dhi upahnkrehi nirayo, gabbhaseyyakatta pajjamnna mtukucchi, devesu uppajjamnna kapparukkhavimndhi upahnkrehi devalokoti eva uppattinimitta upahti, iti nesa imin uppattinimitta-upahnena aparimuttat upahnasamagit nma. S calati ses niccal. Niraye hi upahitepi devaloko upahti, devaloke upahitepi nirayo upahti, manussaloke upahitepi tiracchnayoni upahti, tiracchnayoniy ca upahityapi manussaloko upahtiyeva.
Tatrida vatthu soagiripde kira acelavihre soatthero nma eko dhammakathiko, tassa pit sunakhajviko ahosi. Thero ta paibhantopi savare hapetu asakkonto m nassi jarakoti mahallakakle akmaka pabbjesi. Tassa gilnaseyyya nipannassa nirayo upahti, soagiripdato mahant mahant sunakh gantv khditukm viya samparivresu. So mahbhayabhto vrehi, tta soa, vrehi, tta soti ha. Ki mahtherti. Na passasi ttti ta pavatti cikkhi. Soatthero kathahi nma mdisassa pit niraye nibbattissati, patihssa bhavissmti smaerehi nnpupphni harpetv cetiyagaabodhiyagaesu talasantharaapja sanapjaca kretv pitara macena cetiyagaa haritv mace nisdpetv aya mahthera-pj tumhka atthya kat aya me bhagav duggatapakroti vatv bhagavanta vanditv citta pasdehti ha. So mahthero pja disv tath karonto citta pasdesi, tvadevassa devaloko upahsi, nandanavana-cittalatvana-missakavana-phrusakavanavimnni ceva nakni ca parivretv hitni viya ahesu. So apetha apetha soti ha. Kimida therti? Et te, tta, mtaro gacchantti Thero saggo upahito mahtherassti cintesi. Eva upahnasamagit calatti veditabb. Etsu samagitsu idha yhanacetankammasamagitvasena kyaduccaritasamagti-di vutta.
132. Eva vutte yasm nandoti eva bhagavat imasmi sutte vutte thero dito pahya sabbasutta samannharitv eva sassirika katv desitasuttassa nma bhagavat nma na gahita. Handassa nma gahpessmti cintetv bhagavanta etadavoca.
Tasm tiha tvanti-dsu aya atthayojan
nanda, yasm imasmi dhammapariyye ahrasa kho im, nanda, dhtuyo, cha im, nanda, dhtuyoti eva bahudhtuyo vibhatt, tasm tiha tva ima dhammapariyya bahudhtukotipi na dhrehi. Yasm panettha dhtu-yatanapaiccasamuppdahnhnavasena cattro pariva kathit tasm catuparivaotipi na dhrehi. Yasm ca dsa olokentassa mukhanimitta viya ima dhammapariyya olokentassa ete dhtu-dayo atth pka honti, tasm dhammdsotipi na dhrehi. Yasm ca yath nma parasenamaddan yodh sagmatriya paggahetv parasena pavisitv sapatte madditv attano jaya gahanti, evameva kilesasenamaddan yogino idha vuttavasena vipassana paggahetv kilese madditv attano arahattajaya gahanti, tasm amatadundubhtipi na dhrehi. Yasm ca yath sagmayodh pacvudha gahetv parasena viddhasetv jaya gahanti, eva yoginopi idha vutta vipassanvudha gahetv kilesasena viddhasetv arahattajaya gahanti. Tasm anuttaro sagmavijayotipi na dhrehti.

Papacasdaniy majjhimanikyahakathya

Bahudhtukasuttavaan nihit.