9. Araavibhagasuttavaan
323. Eva me sutanti araavibhagasutta. Tattha nevussdeyya na apasdeyyti gehasitavasena kaci puggala neva ukkhipeyya na avakkhipeyya. Dhammameva deseyyti sabhvameva katheyya. Sukhavinicchayanti vinicchitasukha. Raho vdanti parammukh avaa, pisuavcanti attho. Sammukh na khanti sammukhpi kha kia sakiliha vca na bhaeyya. Nbhiniveseyyti na adhihahitv dya vohareyya. Samaanti lokasamaa lokapaatti. Ntidhveyyti ntikkameyya. 324. Kmapaisandhisukhinoti kmapaisandhin kmpasahitena sukhena sukhitassa. Sadukkhoti vipkadukkhena sakilesadukkhenapi sadukkho. Sa-upaghtoti vipkpaghtakilespaghteheva sa-upaghto. Tath sapariho. Micchpaipadti aythvapaipad akusalapaipad. 326. Ittheke apasdetti eva gehasitavasena ekacce puggale apasdeti. Ussdanepi eseva nayo. Bhavasayojananti bhavabandhana, tahyeta nma. Subhtitthero kira ima catukka nissya etadagge hapito. Bhagavato hi dhamma desentassa puggalna ussdan-apasdan payanti, tath sriputtattherdna. Subhtittherassa pana dhammadesanya aya puggalo appaipannako anrdhakoti v, aya slav guav lajjipesalo crasampannoti v natthi, dhammadesanya panassa aya micchpaipad, aya sammpaipadtveva payati. Tasm bhagav etadagga, bhikkhave, mama svakna bhikkhna araavihrna yadida subhtti ha. 329. Kla assti asampatte ca atikkante ca kle akathetv idni vuccamna mahjano gahissatti yuttapattakla atvva parammukh avaa bhseyya. Khavdepi eseva nayo. 330. Upahaatti ghtiyati. Saropi upahaatti saddopi bhijjati. turyatti turo hoti gelaappatto sbdho. Avissahanti vissaha apalibuddha na hoti. 331. Tadevti tayeva bhjana. Abhinivissa voharatti pattanti sajnanajanapada gantv patta haratha dhovathti sutv andhablaputhujjano, nayida patta, pti names, eva vadhti abhinivissa voharati. Eva sabbapadehi yojetabba. Atisroti atidhvana. 332. Tath tath voharati aparmasanti amhka janapade bhjana ptti vuccati, ime pana na pattanti vadantti tato pahya janapadavohra mucitv patta pattanteva aparmasanto voharati. Sesapadesupi eseva nayo. 333. Idni mariydabhjanya karonto tatra, bhikkhaveti-dimha. Tattha saraoti sarajo sakileso. Araoti arajo nikkileso. Subhti ca pana, bhikkhaveti aya thero dvsu hnesu etadagga ruho araavihrna yadida subhti, dakkhieyyna yadida subhtti (a. ni. 1.202). Dhammasenpati kira vatthu sodheti, subhtitthero dakkhia sodheti. Tath hi dhammasenpati piya caranto gehadvre hito yva bhikkha haranti, tva pubbabhge paricchinditv nirodha sampajjati, nirodh vuhya deyyadhamma paiggahti. Subhtitthero ca tatheva mettjhna sampajjati, mettjhn vuhya deyyadhamma paiggahti. Eva pana ktu sakkti. ma sakk, neva acchariyaceta, ya mahbhiappatt svak eva kareyyu. Imasmimpi hi tambapaidpe porakarjakle pigalabuddharakkhitatthero nma uttaragma nissya vihsi. Tattha satta kulasatni honti, ekampi ta kuladvra natthi, yattha thero sampatti na sampajji. Sesa sabbattha uttnamevti.
Papacasdaniy majjhimanikyahakathya
Araavibhagasuttavaan nihit.