10. Dhtuvibhagasuttavaan
342. Eva me sutanti dhtuvibhagasutta. Tattha crikanti turitagamanacrika. Sace te bhaggava agarti sace tuyha bhriya aphsuka kici natthi. Sace so anujntti bhaggavassa kira etadahosi pabbajit nma nn-ajjhsay, eko gabhirato hoti, eko ekbhirato. Sace so ekbhirato bhavissati, vuso, m pvisi, may sl laddhti vakkhati. Sace aya ekbhirato bhavissati, vuso, nikkhama, may sl laddhti vakkhati. Eva sante aha ubhinna vivdakret nma bhavissmi, dinna nma dinnameva vaati, kata katamevti. Tasm evamha. Kulaputtoti jtikulaputtopi crakulaputtopi. Vspagatoti vsa upagato. Kuto gantvti? Takkaslanagarato. Tatrya anupubbikath majjhimappadese kira rjagahanagare bimbisre rajja krente paccante takkaslanagare pukkusti rj rajja kresi. Atha takkaslato bhaa gahetv vij rjagaha gat pakra gahetv rjna addasasu. Rj te vanditv hite katthavsino tumheti pucchi. Takkaslavsino devti. Atha ne rj janapadassa khemasubhikkhatdni nagarassa ca pavatti pucchitv ko nma tumhka rjti pucchi. Pukkusti nma devti. Dhammikoti? ma deva dhammiko. Cathi sagahavatthhi jana sagahti, lokassa mtpitihne hito, age nipannadraka viya jana tosetti. Katarasmi vaye vattatti? Athassa vaya cikkhisu. Vayesupi bimbisrena samavayo jto. Atha te rj ha tt tumhka rj dhammiko, vayena ca me samno, sakkueyytha tumhka rjna mama mitta ktunti. Sakkoma devti. Rj tesa suka vissajjetv gehaca dpetv gacchatha bhaa vikkiitv gamanakle ma disv gaccheyythti ha. Te tath katv gamanakle rjna addasasu. Gacchatha tumhka rjna mama vacanena punappuna rogya pucchitv rj tumhehi saddhi mittabhva icchatti vadathti ha. Te sdhti paissuitv gantv bhaa paismetv bhuttaptars rjna upasakamitv vandisu. Rj kaha bhae tumhe ettake ime divase na dissathti pucchi. Te sabba pavatti rocesu. Rj sdhu, tt, tumhe nissya may majjhimappadese rj mitto laddhoti attamano ahosi. Aparabhge rjagahavsinopi vij takkasla agamasu. Te pakra gahetv gate pukkusti rj kuto gatatthti pucchitv rjagahatoti sutv mayha sahyassa nagarato gat tumheti. ma devti. rogya me sahyassti rogya pucchitv ajja pahya ye mayha sahyassa nagarato jaghasatthena v sakaasatthena v vij gacchanti, sabbesa mama visaya pavihaklato pahya vasanagehni, rjakohgrato nivpaca dentu, suka vissajjentu, kici upaddava m karontti bheri carpesi. Bimbisropi attano nagare tatheva bheri carpesi. Atha bimbisro pukkustissa paa pahii paccantadese nma maimuttdni ratanni uppajjanti, ya mayha sahyassa rajje dassanya v savanya v ratana uppajjati, tattha me m maccharyatti. Pukkustipi majjhimadeso nma mahjanapado, ya tattha evarpa ratana uppajjati, tattha me sahyo m maccharyatti paipaa pahii. Eva te gacchante gacchante kle aamaa adisvpi dahamitt ahesu. Eva tesa katika katv vasantna pahamatara pukkustissa pakro uppajji. Rj kira aha pacavae anagghakambale labhi. So atisundar ime kambal, aha sahyassa pesissmti lkhguamatte aha srakaraake likhpetv tesu te kambale pakkhipitv lkhya vapetv setavatthena vehetv samugge pakkhipitv vatthena vehetv rjamuddikya lachetv mayha sahyassa dethti amacce pesesi. Ssanaca adsi aya pakro nagaramajjhe amaccdiparivutena dahabboti. Te gantv bimbisrassa adasu. So ssana sutv amaccdayo sannipatantti bheri carpetv nagaramajjhe amaccdiparivuto setacchattena dhriyamnena pallakavare nisinno lachana bhinditv vattha apanetv samugga vivaritv anto bhaika mucitv lkhgue disv mayha sahyo pukkusti jutavittako me sahyoti maamno mae ima pakra pahiti eka gua gahetv hatthena vaetv tulayantova anto dussabhaika atthti asi. Atha na pallakapde paharitv tvadeva lkh paripati, so nakhena karaaka vivaritv anto kambalaratana disv itarepi vivarpesi, sabbepi kambal ahesu. Atha ne pattharpesi, te vaasampann phassasampann dghato soasahatth tiriya ahahatth ahesu. Mahjano disv aguliyo pohesi, celukkhepa aksi, amhka rao adihasahyo pukkusti adisvva evarpa pakra pesesi, yutta evarpa mitta ktunti attamano ahosi. Rj ekameka kambala agghpesi, sabbe anaggh ahesu. Tesu cattro sammsambuddhassa pesesi, cattro attano ghare aksi. Tato cintesi pacch pesentena pahama pesitapakrato atireka pesetu vaati, sahyena ca me anaggho pakro pesito, ki nu kho pesemti? Ki pana rjagahe tato adhika ratana natthti? No natthi, mahpuo rj, apica kho panassa sotpannaklato pahya hapetv ti ratanni aa ratana somanassa janetu samattha nma natthi So ratana vicinitu raddho ratana nma saviaka aviakanti duvidha. Tattha aviaka suvaarajatdi, saviaka indriyabaddha. Aviaka saviakasseva alakrdivasena paribhoga hoti, iti imesu dvsu ratanesu saviaka seha. Saviakampi duvidha tiracchnaratana manussaratananti. Tattha tiracchnaratana hatthi-assaratana, tampi manussna upabhogatthameva nibbattati iti imesupi dvsu manussaratana seha. Manussaratanampi duvidha itthiratana purisaratananti. Tattha cakkavattino rao uppanna itthiratanampi purisasseva upabhoga. Iti imesupi dvsu purisaratanameva seha. Purisaratanampi duvidha agriyaratana anagriyaratanaca. Tattha agriyaratanesupi cakkavattirj ajja pabbajitasmaera pacapatihitena vandati, iti imesupi dvsu anagriyaratanameva seha. Anagriyaratanampi duvidha sekkharatanaca asekkharatanaca. Tattha satasahassampi sekkhna asekkhassa padesa na pputi, iti imesupi dvsu asekkharatanameva seha. Tampi duvidha buddharatana svakaratananti. Tattha satasahassampi svakaratanna buddharatanassa padesa na pputi, iti imesupi dvs buddharatanameva seha. Buddharatanampi duvidha paccekabuddharatana sabbaubuddharatananti. Tattha satasahassampi paccekabuddhna sabbaubuddhassa padesa na pputi, iti imesupi dvsu sabbaubuddharatanayeva seha. Sadevakasmihi loke buddharatanasama ratana nma natthi. Tasm asadisameva ratana mayha sahyassa pesessmti cintetv takkaslavsino pucchi tt tumhka janapade buddho dhammo saghoti imni ti ratanni dissantti. Ghosopi so mahrja tva tattha natthi, dassana pana kutoti. Sundara ttti rj tuho cintesi sakk bhaveyya janasagahatthya mayha sahyassa vasanahna sammsambuddha pesetu, buddh pana paccantimesu janapadesu na arua uhapenti. Tasm satthr gantu na sakk. Sriputtamoggallndayo mahsvake pesetu sakk bhaveyya. May pana ther paccante vasantti sutvpi manusse pesetv te attano sampa petv upahtumeva yutta. Tasm na therehipi sakk gantu. Yena pankrena ssane pesite satth ca mahsvak ca gat viya honti, tenkrena ssana pahiissmti. Cintetv caturatanyma vidatthimattaputhula ntitanu ntibahala suvaapaa krpetv tattha ajja akkharni likhissmti. Ptova ssa nhyitv uposathagni adhihya bhuttaptarso apantagandhamlbharao suvaasarakena jtihigulika dya hehato pahya dvrni pidahanto psdamruyha pubbadismukha shapajara vivaritv ksatale nisditv suvaapae akkharni likhanto idha tathgato loke uppanno araha sammsambuddho vijjcaraasampanno sugato lokavid anuttaro purisadammasrathi satth devamanussna buddho bhagavti. Buddhague tva ekadesena likhi. Tato eva dasa pramiyo pretv tusitabhavanato cavitv mtukucchimhi paisandhi gahi eva lokavivaraa ahosi, mtukucchiya vasamne ida nma ahosi, agramajjhe vasamne ida nma ahosi, eva mahbhinikkhamana nikkhanto eva mahpadhna padahi. Eva dukkarakrika katv mahbodhimaa ruyha aparjitapallake nisinno sabbautaa paivijjhi, sabbautaa paivijjhantassa eva lokavivaraa ahosi. Sadevake loke aa evarpa ratana nma natthti.
Yakici vitta idha v hura v,
saggesu v ya ratana pata;
na no sama atthi tathgatena,
idampi buddhe ratana pata;
etena saccena suvatthi hotti. (Khu. p. 6.3; su. ni. 226)
Eva ekadesena buddhaguepi likhitv dutiya dhammaratana thomento svkkhto bhagavat dhammope paccatta veditabbo vihti. Cattro satipahnpe ariyo ahagiko maggoti. Satthr desitadhammo nma evarpo ca evarpo cti sattatisa bodhipakkhiye ekadesena likhitv
Ya buddhaseho parivaay suci,
samdhimnantarikaamhu;
samdhin tena samo na vijjati,
idampi dhamme ratana pata;
etena saccena suvatthi hotti. (Khu. p. 6.5; su. ni. 228)
Eva ekadesena dhammague likhitv tatiya sagharatana thomento suppaipanno bhagavato svakasaghope puakkhetta lokassti. Kulaputt nma satthu dhammakatha sutv eva nikkhamitv pabbajanti, keci setacchatta pahya pabbajanti, keci uparajja, keci senpatihndni pahya pabbajanti. Pabbajitv ca pana imaca paipatti prentti caslamajjhimaslamahsldni ekadesena likhitv chadvrasavara satisampajaa catupaccayasantosa navavidha sensana, nvaraappahna parikamma jhnbhi ahatisa kammahnni yva savakkhay ekadesena likhi, soasavidha npnassatikammahna vitthreneva likhitv satthu svakasagho nma evarpehi ca guehi samanngato.