2. Nvaraappahnavaggavaan

11. Dutiyassa pahame ekadhammampti ettha tasmi kho pana samaye dhamm hontti-dsu (dha. sa. 121) viya nissattahena dhammo veditabbo. Tasm ekadhammampti nissatta ekasabhvampti ayamettha attho. Anuppannovti ettha pana bhtna v sattna hitiy sambhavesna v anuggahya (ma. ni. 1.402; sa. ni. 2.11) yvat, bhikkhave, satt apad v dvipad vti (a. ni. 4.34; itivu. 90) evamdsu viya samuccayattho vsaddo dahabbo, na vikappattho. Ayahettha attho yena dhammena anuppanno ca kmacchando uppajjati, uppanno ca kmacchando bhiyyobhvya vepullya savattati, tamaha yath subhanimitta, eva aa na passmti. Tattha anuppannoti ajto asajto aptubhto asamudgato. Kmacchandoti yo kmesu kmacchando kmargo kmanand kmatahti-din (dha. sa. 1156) nayena vitthrita kmacchandanvaraa. Uppajjatti nibbattati ptubhavati. So panesa asamudcravasena v ananubhtrammaavasena v anuppanno uppajjatti veditabbo. Aath hi anamatagge sasre anuppanno nma natthi.
Tattha ekaccassa vattavasena kileso na samudcarati, ekaccassa ganthadhutagasamdhi- vipassannavakammdna aataravasena. Katha? Ekacco hi vattasampanno hoti, tassa dve-asti khuddakavattni cuddasa mahvattni cetiyagaabodhiyagaapnyamaka-uposathgra-gantukagamikavattni ca karontasseva kileso oksa na labhati. Aparabhge panassa vatta vissajjetv bhinnavattassa carato ayonisomanasikraceva sativossaggaca gamma uppajjati. Evampi asamudcravasena anuppanno uppajjati nma.
Ekacco ganthayutto hoti, ekampi nikya gahti dvepi tayopi cattropi pacapi. Tassa tepiaka buddhavacana atthavasena pivasena anusandhivasena pubbparavasena gahantassa sajjhyantassa vcentassa desentassa paksentassa kileso oksa na labhati. Aparabhge panassa ganthakamma pahya kustassa carato ayonisomanasikrasativossagge gamma uppajjati. Evampi asamudcravasena anuppanno uppajjati nma.
Ekacco pana dhutagadharo hoti, terasa dhutagague samdya vattati. Tassa pana dhutagague pariharantassa kileso oksa na labhati. Aparabhge panassa dhutagni vissajjetv bhullya vattassa carato ayonisomanasikrasativossagge gamma uppajjati. Evampi asamudcravasena anuppanno uppajjati nma.
Ekacco ahasu sampattsu ciavas hoti, tassa pahamajjhndsu vajjanavasi-dna vasena viharantassa kileso oksa na labhati. Aparabhge panassa parihnajjhnassa v vissahajjhnassa v bhassdsu anuyuttassa viharato ayonisomanasikrasativossagge gamma uppajjati. Evampi asamudcravasena anuppanno uppajjati nma.
Ekacco pana vipassako hoti, sattasu v anupassansu ahrasasu v mahvipassansu kamma karonto viharati. Tasseva viharato kileso oksa na labhati. Aparabhge panassa vipassankamma pahya kyadahbahulassa viharato ayonisomanasikrasativossagge gamma uppajjati. Evampi asamudcravasena anuppanno uppajjati nma.
Ekacco navakammiko hoti, uposathgrabhojanasldni kreti. Tassa tesa upakarani cintentassa kileso oksa na labhati. Aparabhge panassa navakamme nihite v vissahe v ayonisomanasikrasativossagge gamma uppajjati. Evampi asamudcravasena anuppanno uppajjati nma.
Ekacco pana brahmalok gato suddhasatto hoti, tassa ansevanatya kileso oksa na labhati. Aparabhge panassa laddhsevanassa ayonisomanasikrasativossagge gamma uppajjati. Evampi asamudcravasena anuppanno uppajjati nma. Eva tva asamudcravasena anuppannassa uppannat veditabb.
Katha ananubhtrammaavasena? Idhekacco ananubhtapubba manpiya rpdi-rammaa labhati, tassa tattha ayonisomanasikrasativossagge gamma rgo uppajjati. Eva ananubhtrammaavasena anuppanno uppajjati nma.
Uppannoti jto sajto nibbatto abhinibbatto ptubhto. Bhiyyobhvyti punappunabhvya. Vepullyti vipulabhvya rsibhvya. Tattha saki uppanno kmacchando na nirujjhissati, saki niruddho v sveva puna uppajjissatti ahnameta. Ekasmi pana niruddhe tasmi v rammae aasmi v rammae aparpara uppajjamno bhiyyobhvya vepullya savattati nma.
Subhanimittanti rgahniya rammaa. Sanimitt, bhikkhave, uppajjanti ppak akusal dhamm, no animittti ettha nimittanti paccayassa nma. Adhicittamanuyuttena, bhikkhave, bhikkhun paca nimittni klena kla manasiktabbnti (ma. ni. 1.216) ettha kraassa. So ta nimitta sevati bhvetti (a. ni. 9.35) ettha samdhissa. Ya nimitta gamma ya nimitta manasikaroto anantar savna khayo hotti (a. ni. 6.27) ettha vipassanya. Idha pana rgahniyo ihrammaadhammo subhanimittanti adhippeto. Ayonisomanasikarototi. Tattha katamo ayonisomanasikro? Anicce niccanti, dukkhe sukhanti, anattani attti, asubhe subhanti, ayonisomanasikro uppathamanasikro, saccavippaiklena v cittassa vajjan anvvajjan bhogo samannhro manasikro. Aya vuccati ayonisomanasikroti (vibha. 936) imassa manasikrassa vasena anupyena manasikarontassti.
12. Dutiye bypdoti bhattabypatti viya cittassa bypajjana pakativijahanabhvo. Tattha katama bypdanvaraa? Anattha me acarti ghto jyatti (dha. sa. 1160) eva vitthritassa bypdanvaraasseta adhivacana. Paighanimittanti aniha nimitta. Paighassapi paighrammaassapi eta adhivacana. Vuttampi ceta ahakathya paighampi paighanimitta, paighrammaopi dhammo paighanimittanti. Sesamettha kmacchande vuttanayeneva veditabba. Yath cettha, eva ito paresupi. Tattha tattha hi visesamattameva vakkhmti.
13. Tatiye thinamiddhanti thinaceva middhaca. Tesu cittassa akammaat thina, lasiyabhvasseta adhivacana. Tia khandhna akammaat middha, kapimiddhassa pacalyikabhvasseta adhivacana. Ubhinnampi tattha katama thina? Y cittassa akalyat akammaat olyan sallyan. Tattha katama middha? Y kyassa akalyat akammaat onho pariyonhoti-din (dha. sa. 1162-1163) nayena vitthro veditabbo. Aratti-dni vibhage vibhattanayeneva veditabbni. Vuttaheta
Tattha katam arati? Pantesu v sensanesu aataraataresu v adhikusalesu dhammesu arati aratit anabhirati anabhiraman ukkahit paritassit, aya vuccati arati. Tattha katam tand? Y tand tandiyan tandimanat lassa lassyan lassyitatta, aya vuccati tand. Tattha katam vijambhit? Y kyassa jambhan vijambhan naman vinaman sannaman paaman bydhiyaka, aya vuccati vijambhit. Tattha katamo bhattasammado? Y bhuttvissa bhattamucch bhattakilamatho bhattapariho kyaduhulla, aya vuccati bhattasammado. Tattha katama cetaso ca lnatta? Y cittassa akalyat akammaat olyan sallyan lna lyan lyitatta thina thiyan thiyitatta cittassa, ida vuccati cetaso ca lnattanti (vibha. 856, 857, 859, 860).
Ettha ca purim cattro dhamm thinamiddhanvaraassa sahajtavasenpi upanissayavasenpi paccay honti, cetaso ca lnatta attanova attan sahajta na hoti, upanissayakoiy pana hotti.
14. Catutthe uddhaccakukkuccanti uddhaccaceva kukkuccaca. Tattha uddhacca nma cittassa uddhatkro. Kukkucca nma akatakalyassa katappassa tappaccay vippaisro. Cetaso avpasamoti uddhaccakukkuccasseveta nma. Avpasantacittassti jhnena v vipassanya v avpasamitacittassa. Aya pana avpasamo uddhaccakukkuccassa upanissayakoiy paccayo hotti.
15. Pacame vicikicchti satthari kakhatti-din (dha. sa. 1167) nayena vitthrita vicikicchnvaraa. Ayonisomanasikro vuttalakkhaoyevti.
16. Chahe anuppanno v kmacchando nuppajjatti asamudcravasena v ananubhtrammaavasena vti dvheva kraehi anuppanno na uppajjati, tath vikkhambhitova hoti, puna hetu v paccaya v na labhati. Idhpi vattdnayeva vasena asamudcro veditabbo. Ekaccassa hi vuttanayeneva vatte yuttassa vatta karontasseva kileso oksa na labhati, vattavasena vikkhambhito hoti. So ta tathvikkhambhitameva katv vivaetv arahatta gahti milakkhatissatthero viya.
So kiryasm rohaajanapade gmeavlamahvihrassa bhikkhcre nesdakule nibbatto. Vaya gamma katagharvso puttadra posessmti adhalasata sahapetv psasata yojetv slasata ropetv bahu ppa yhanto ekadivasa gehato aggica loaca gahetv araa gato. Pse baddhamiga vadhitv agrapakkamasa khditv pipsito hutv gmeavlamahvihra paviho pnyamake dasamattesu pnyaghaesu pipsvinodanamattampi pnya alabhanto, ki nmeta ettakna bhikkhna vasanahne pipsya gatna pipsvinodanamatta pnya natthti ujjhyitu raddho. Capiaptikatissatthero tassa katha sutv tassa santika gacchanto pnyamake dasamatte pnyaghae pre disv jvamnapetakasatto aya bhavissatti cintetv, upsaka, sace pipsitosi, piva pnyanti vatv kua ukkhipitv tassa hatthesu sici. Tassa kamma paicca ptapta pnya tattakaple pakkhittamiva nassati, sakalepi ghae pivato pips na pacchijji. Atha na thero ha yva druaca te, upsaka, kamma kata, idneva peto jto, vipko kdiso bhavissatti?
So tassa katha sutv laddhasavego thera vanditv tni adhaldni visakharitv vegena ghara gantv puttadra oloketv satthni bhinditv dpakamigapakkhino arae vissajjetv thera paccupasakamitv pabbajja yci. Dukkar, vuso, pabbajj, katha tva pabbajissasti? Bhante, evarpa paccakkhakraa disv katha na pabbajissmti? Thero tacapacakakammahna datv pabbjesi. So vattrabhito hutv buddhavacana uggahanto ekadivasa devadtasutte tamena, bhikkhave, nirayapl puna mahniraye pakkhipantti (ma. ni. 3.270; a. ni. 3.36) ima hna sutv ettaka dukkharsi anubhavitasatta puna mahniraye pakkhipanti, aho bhriyo, bhante, mahnirayoti ha. mvuso, bhriyoti. Sakk, bhante, passitunti? Na sakk passitu, dihasadisa ktu eka kraa dassessmti smaere samdapetv psapihe alladrursi krehti. So tath kresi. Thero yathnisinnova iddhiy abhisakharitv mahnirayato khajjopanakamatta aggipapaika nharitv passantasseva tassa therassa drursimhi pakkhipi. Tassa tattha nipto ca drursino jhyitv chrikabhvpagamanaca apacch apurima ahosi.