Rpdivaan

Idni nha, bhikkhave, aa ekarpampi samanupassmti-din nayena bhagavat nikkhittassa suttassa vaanya okso anuppatto, s panes suttavaan yasm suttanikkhepa vicretvva vuccamn pka hoti, tasm suttanikkhepavicra tva veditabb. Cattro hi suttanikkhep attajjhsayo parajjhsayo pucchvasiko ahuppattikoti. Tattha yni suttni bhagav parehi anajjhiho kevala attano ajjhsayeneva kathesi, seyyathida kakheyyasutta vatthasuttanti evamdni, tesa attajjhsayo nikkhepo. Yni pana paripakk kho rhulassa vimuttiparipcany dhamm, yannha rhula uttari savna khaye vineyyanti (sa. ni. 4.121; ma. ni. 3.416) eva paresa ajjhsaya khanti mana abhinhra bujjhanabhvaca oloketv parajjhsayavasena kathitni, seyyathida rhulovdasutta dhammacakkappavattananti evamdni, tesa parajjhsayo nikkhepo. Bhagavanta pana upasakamitv te te devamanuss tath tath paha pucchanti. Eva puhena bhagavat yni kathitni devatsayuttabojjhagasayuttdni, tesa pucchvasiko nikkhepo. Yni pana uppanna kraa paicca kathitni dhammadydasuttaputtamaspamdni, tesa ahuppattiko nikkhepo. Evamimesu catsu nikkhepesu imassa suttassa parajjhsayo nikkhepo. Parajjhsayavasena heta nikkhitta. Kesa ajjhsayenti? Rpagarukna purisna.
Tattha nha, bhikkhaveti-dsu nakro paisedhattho. Ahanti attna niddisati. Bhikkhaveti bhikkh lapati. Aanti idni vattabb itthirpato aa. Ekarpampti ekampi rpa. Samanupassmti dve samanupassan asamanupassan ca dihisamanupassan ca. Tattha aniccato samanupassati, no niccatoti (pai. ma. 3.35) aya asamanupassan nma. Rpa attato samanupassatti-dik (pai. ma. 1.130) pana dihisamanupassan nma. Tsu idha asamanupassan adhippet. Imassa pana padassa nakrena sambandho veditabbo. Ida hi vutta hoti aha, bhikkhave, sabbautaena olokentopi aa ekarpampi na samanupassmti. Ya eva purisassa citta pariydya tihatti ya rpa rpagarukassa purisassa catubhmakakusalacitta pariydiyitv gahitv khepetv tihati. Sabba hatthikya pariydiyitvti-dsu (sa. ni. 1.126) hi gahaa pariydna nma. Aniccasa, bhikkhave, bhvit bahulkat sabba kmarga pariydiyatti-dsu (sa. ni. 3.102) khepana. Idha ubhayampi vaati. Tattha ida rpa catubhmakakusalacitta gahanta na nluppalakalpa puriso viya hatthena gahti, npi khepayamna aggi viya uddhane udaka santpetv khepeti. Uppatticassa nivrayamnameva catubhmakampi kusalacitta gahti ceva khepeti cti veditabba. Tena vutta purisassa citta pariydya tihatti.
Yathayidanti yath ida. Itthirpanti itthiy rpa. Tattha kica, bhikkhave, rpa vadetha? Ruppatti kho, bhikkhave, tasm rpanti vuccati. Kena ruppati? Stenapi ruppati uhenapi ruppatti (sa. ni. 3.79) suttnusrena rpassa vacanattho ceva smaalakkhaaca veditabba. Aya pana rpasaddo khandhabhavanimittapaccayasarravaasahndsu anekesu atthesu vattati. Ayahi ya kici rpa attngatapaccuppannanti (vibha. 2; mahva. 22) ettha rpakkhandhe vattati. Rppapattiy magga bhvetti (dha. sa. 161; vibha. 624) ettha rpabhave. Ajjhatta arpasa bahiddh rpni passatti (dha. sa. 204-232 dayo) ettha kasianimitte. Sarp, bhikkhave, uppajjanti ppak akusal dhamm no arpti (a. ni. 2.83) ettha paccaye. kso parivrito rpanteva sakha gacchatti (ma. ni. 1.306) ettha sarre. Cakkhuca paicca rpe ca uppajjati cakkhuvianti (ma. ni. 1.400; 3.421) ettha vae. Rpappamo rpappasannoti (a. ni. 4.65) ettha sahne. disaddena piyarpa starpa, arasarpoti-dnipi sagahitabbni. Idha panesa itthiy catusamuhne rpyatanasakhte vae vattati. Apica yo koci itthiy nivatthanivsanassa v alakrassa v gandhavaakdna v piandhanamldna vti kyappaibaddho ca vao purisassa cakkhuviassa rammaa hutv upakappati, sabbameta itthirpanteva veditabba. Itthirpa, bhikkhave, purisassa citta pariydya tihatti ida purimasseva dahkaraattha vutta. Purima v yathayida, bhikkhave, itthirpanti eva opammavasena vutta, ida pariydnnubhvadassanavasena.
Tatrida itthirpassa pariydnnubhve vatthu mahdhikangarj kira cetiyagirimhi ambatthale mahthpa krpetv giribhaapja nma katv klena kla orodhagaaparivuto cetiyagiri gantv bhikkhusaghassa mahdna deti. Bahna sanniptahne nma na sabbesa sati spahit hoti, rao ca damiadev nma mahes pahamavaye hit dassany psdik. Atheko cittatthero nma vuhapabbajito asavaraniymena olokento tass rprammae nimitta gahetv ummdappatto viya hitanisinnahnesu handa damiadev, handa damiadevti vadanto vicarati. Tato pahya cassa daharasmaer ummattakacittattherotveva nma katv voharisu. Atha s dev nacirasseva klamaksi. Bhikkhusaghe sivathikadassana gantv gate daharasmaer tassa santika gantv evamhasu bhante cittatthera, yassatthya tva vilapasi, maya tass deviy sivathikadassana gantv gatti. Eva vuttepi assaddahanto yass v tass v tumhe sivathikadassanatthya gat, mukha tumhka dhmaanti Ummattakavacanameva avoca. Eva ummattakacittattherassa citta pariydya ahsi ida itthirpa.
Aparampi vatthu saddhtissamahrj kira ekadivasa orodhagaaparivuto vihra gato Eko daharo lohapsdadvrakohake hatv asavare hito eka itthi olokesi. Spi gamana pacchinditv ta olokesi. Ubhopi abbhantare uhitena rgaggin ayhitv klamakasu. Eva itthirpa daharassa citta pariydya tihati.
Aparampi vatthu kalyiyamahvihrato kireko daharo uddesatthya kadghavpigmadvravihra gantv nihituddesakicco atthakmna vacana aggahetv gatahne daharasmaerehi puhena gmassa nivihkro kathetabbo bhavissatti gme piya caranto visabhgrammae nimitta gahetv attano vasanahna gato tya nivatthavattha sajnitv kaha, bhante, ida laddhanti pucchanto tass matabhva atv evarp nma itth ma nissya matti cintento anto-uhitena rgaggin ayhitv jvitakkhaya ppui. Evampi ida itthirpa purisassa citta pariydya tihatti veditabba.
2. Dutiydni saddagarukdna sayavasena vuttni. Tesu itthisaddoti itthiy cittasamuhno kathitagtavditasaddo. Apica itthiy nivatthanivsanasspi alakatlakrasspi itthipayoganipphdito vsakhapaavdisaddopi itthisaddotveva veditabbo. Sabbopi heso purisassa citta pariydya tihati.
Tattha suvaakakkaakasuvaamoradaharabhikkhu-dna vatthni veditabbni. Pabbatantara kira nissya mahanta hatthingakula vasati. Avidrahne cassa mahparibhogasaro atthi, tasmi kypapanno suvaakakkaako atthi. So ta sara otiotie sasena viya aehi pde gahetv attano vasa netv mreti. Tassa otrpekkh hatthing eka mahhatthi jehaka katv vicaranti. So ekadivasa ta hatthinga gahi. Thmasatisampanno hatthingo cintesi sacha bhtarava ravissmi, sabbe yathruciy akitv palyissantti niccalova ahsi. Atha sabbesa uttiabhva atv tena gahitabhva attano bhariya jnpetu viravitv evamha
Sigmigo yatacakkhunetto,
ahittaco vrisayo alomo;
tenbhibhto kapaa rudmi,
m heva ma pasama jaheyyti. (J. 1.3.49).
S ta sutv smikassa gahitabhva atv ta tamh bhay mocetu hatthin ca kurena ca saddhi sallapant evamha
Ayya na ta jahissmi, kujara sahihyana;
pathaby cturantya, suppiyo hosi me tuva.
Ye kur samuddasmi, gagya yamunya ca;
tesa tva vrijo seho, muca rodantiy patinti. (J. 1.3.50-51).
Kuro saha itthisaddassavanena gahaa sithilamaksi. Atha hatthingo ayamevetassa oksoti eka pda gahitkreneva hapetv dutiya ukkhipitv ta pihikaple akkamitv vicuika katv thoka kahitv tre khipi. Atha na sabbahatthino sannipatitv amhka verti vicuayisu. Eva tva itthisaddo suvaakakkaakassa citta pariydiyitv tihati.
Suvaamoropi himavanta anupavisitv mahanta pabbatagahana nissya vasanto niccakla sriyassa udayakle sriyamaala ulloketv attano rakkha karonto eva vadati
Udetaya cakkhum ekarj,
harissavao pathavippabhso;
ta ta namassmi harissavaa pathavippabhsa,
tayjja gutt viharemu divasa.
Ye brhma vedag sabbadhamme,
te me namo te ca ma playantu;
namatthu buddhna namatthu bodhiy,
namo vimuttna namo vimuttiy;
ima so paritta katv,
moro carati esanti. (J. 1.2.17).
So divasa gocara gahetv syanhasamaye vasanahna pavisanto atthagata sriyamaala oloketvpi ima gtha vadati
Apetaya cakkhum ekarj,
harissavao pathavippabhso;
ta ta namassmi harissavaa pathavippabhsa,
tayjja gutt viharemu ratti.
Ye brhma vedag sabbadhamme,
te me namo te ca ma playantu;
namatthu buddhna namatthu bodhiy,
namo vimuttna namo vimuttiy;
ima so paritta katv,
moro vsamakappayti. (J. 1.2.18).
Imin niymena satta vassasatni vtinmetv ekadivasa parittakammato puretarameva morakukkuikya sadda sutv parittakamma asaritv ra pesitassa luddakassa vasa upagato. Eva itthisaddo suvaamorassa citta pariydiyitv tihatti. Chtapabbatavs daharo pana sudhmuakavs daharo ca itthisadda sutv anayabyasana pattti.
3. Tatiye itthigandhoti itthiy catusamuhnika gandhyatana. Svya itthiy sarragandho duggandho hoti, kyruho pana gantuka-anulepandigandho idha adhippeto. Ekacc hi itth assagandhin hoti, ekacc meakagandhin, ekacc sedagandhin, ekacc soitagandhin Ekacco andhablo evarpyapi itthiy rajjateva. Cakkavattino pana itthiratanassa kyato candanagandho vyati, mukhato ca uppalagandho. Aya na sabbsa hoti, gantuka-anulepandigandhova idha adhippeto. Tiracchnagat pana hatthi-assagodayo tiracchnagatna sajti-itthna utugandhena yojanadviyojanatiyojanacatuyojanampi gacchanti. Itthikye gandho v hotu itthiy nivatthanivsana-anulittlepanapiandhamldigandho v, sabbopi itthigandhotveva veditabbo.
4. Catutthe itthirasoti itthiy catusamuhnika rasyatana. Tipiakacangacbhayatther pana svya itthiy kikrapaissvitdivasena savanaraso ceva paribhogaraso ca, aya itthirasoti vadanti. Ki tena? Yo panya itthiy ohamasasammakkhanakhedirasopi smikassa dinnaygubhattdna rasopi, sabbo so itthirasotveva veditabbo. Aneke hi satt attano mtugmena yakici sahatth dinnameva madhuranti gahetv anayabyasana pattti.
5. Pacame itthiphohabboti itthiy kyasamphasso, itthisarrruhna vatthlakramldnampi phasso itthiphohabbotveva veditabbo. Sabbopesa purisassa citta pariydiyati mahcetiyagae gaasajjhya gahantassa daharabhikkhuno visabhgrammaaphasso viyti.
Iti satth sattna saynusayavasena rpdsu ekeka gahetv aa disa na passmti ha. Yath hi rpagarukassa purisassa itthirpa cittuppda gameti palibundhati bajjhpeti baddhpeti moheti samoheti, na tath ses sadddayo. Yath ca sadddigarukna sadddayo, na tath rpdni rammani. Ekaccassa ca rpdsu ekamevrammaa citta pariydiyati, ekaccassa dvepi tipi cattripi pacapi. Iti ime paca suttant pacagarukavasena kathit, na pacagarukajtakavasena. Pacagarukajtaka pana sakkhibhvatthya haritv kathetabba. Tatra hi amanussehi kantramajjhe katya padivicraya mahpurisassa pacasu sahyesu rpagaruko rprammae bajjhitv anayabyasana patto, sadddigaruk saddrammadsu. Iti ta sakkhibhvatthya haritv kathetabba. Ime pana paca suttant pacagarukavaseneva kathit.
6. Yasm ca na kevala purisyeva pacagaruk honti, itthiyopi hontiyeva, tasm tsampi vasena puna paca suttante kathesi. Tesampi attho vuttanayeneva veditabbo. Vatthsupi pahamasutte lohapsdadvre hita dahara oloketv matya rjorodhya vatthu veditabba. Ta heh vitthritameva.
7. Dutiyasutte brasiya rppajvino mtugmassa vatthu veditabba. Guttilavvdako kirekiss itthiy sahassa pahii, s ta uppaetv gahitu na icchi. So karissmettha kattabbanti syanhaklasamanantare alakatapaiyatto tass gehassa abhimukhahne aasmi gehadvre nisinno vya tantiyo same gue patihpetv tantissarena gtassara anatikkamanto gyi. S itth tassa gtasadda sutv dvranti saya vivaavtapnena tassa santika gamissmti kseyeva jvitakkhaya patt.
8. Tatiyasutte cakkavattirao kyato candanagandho vyati, mukhato ca uppalagandhoti ida haritabba. Ida cettha vatthu veditabba. Svatthiya kirekiss kuumbikadhtya smiko satthu dhammadesana sutv, na sakk may aya dhammo gihibhtena pretunti aatarassa piaptikattherassa santike pabbaji. Athassa bhariya assmik ayanti atv rj pasenadikosalo antepura harpetv ekadivasa eka nluppalakalpa dya antepura paviho ekekiss ekeka nluppala dpesi. Pupphesu bhjiyamnesu tass itthiy dve hattha pattni. S pahahkra dassetv upasighitv parodi. Rj tass ubhaykra disv ta pakkospetv pucchi. S attano pahahakraaca rodanakraaca kathesi. Yvatatiya kathitepi rj assaddahanto punadivase sakalarjanivesane sabbamlvilepandisugandhagandha harpetv buddhappamukhassa bhikkhusaghassa sanni papetv buddhappamukhassa bhikkhusaghassa mahdna datv bhattakiccapariyosne ta itthi kataro te theroti pucchitv, ayanti vutte atv satthra vanditv, bhante, tumhehi saddhi bhikkhusagho gacchatu, amhka asukatthero anumodana karissatti ha. Satth ta bhikkhu hapetv vihra gato. There anumodana vattu raddhamatte sakala rjanivesana gandhapra viya jta. Rj saccameves hti pasditv punadivase satthra ta kraa pucchi. Satth aya atte dhammakatha suanto sdhu sdhti sdhukra pavattento sakkacca assosi, tammlako tena mahrja ayamnisaso laddhoti cikkhi.
Saddhammadesankle, sdhu sdhti bhsato;
mukhato jyate gandho, uppalava yathodaketi.
Sesa sabbattha uttnamevti. Imasmi vagge vaameva kathita.

Rpdivaggavaan.