Tath hissa appeva nma svepi upasakameyyma klaca samayaca updyti evamdsu (d. ni. 1.447) samavyo attho. Ekova kho, bhikkhave, khao ca samayo ca brahmacariyavsyti-dsu (a. ni. 8.29) khao. Uhasamayo parihasamayoti-dsu (pci. 358) klo. Mahsamayo pavanasminti-dsu (d. ni. 2.332) samho. Samayopi kho te bhaddli appaividdho ahosi, bhagav kho svatthiya viharati, bhagavpi ma jnissati bhaddli nma bhikkhu satthu ssane sikkhya apariprakrti, ayampi kho te, bhaddli, samayo appaividdho ahosti-dsu (ma. ni. 2.135) hetu. Tena kho pana samayena ugghamno paribbjako samaamuikputto samayappavdake tindukcre ekaslake mallikya rme paivasatti-dsu (ma. ni. 2.260) dihi.
Dihe dhamme ca yo attho, yo cattho samparyiko;
atthbhisamay dhro, paitoti pavuccatti.

dsu (sa. ni. 1.129) pailbho. Samm mnbhisamay antamaksi dukkhassti-dsu (ma. ni. 1.28) pahna. Dukkhassa panaho sakhataho santpaho viparimaho abhisamayahoti-dsu (pai. ma. 2.8) paivedho. Idha panassa klo attho. Tena savacchara-utu-msa-ahamsa-ratti-diva-pubbaha-majjhanhika-syanha-pahama-majjhima- pacchimayma-muhuttdsu klappabhedabhtesu samayesu eka samayanti dpeti.

Tattha kicpi etesu savacchardsu ya ya sutta yamhi yamhi savacchare utumhi mse pakkhe rattibhge divasabhge v vutta, sabba ta therassa suvidita suvavatthpita paya. Yasm pana eva me suta asukasavacchare asuka-utumhi asukamse asukapakkhe asukarattibhge asukadivasabhge vti eva vutte na sakk sukhena dhretu v uddisitu v uddispetu v, bahu ca vattabba hoti, tasm ekeneva padena tamattha samodhnetv eka samayanti ha.
Ye v ime gabbhokkantisamayo jtisamayo savegasamayo abhinikkhamanasamayo dukkarakrikasamayo mravijayasamayo abhisambodhisamayo dihadhammasukhavihrasamayo desansamayo parinibbnasamayoti evamdayo bhagavato devamanussesu ativiya suppaks anekaklappabhed eva samay, tesu samayesu desansamayasakhta eka samayanti dpeti. Yo cya akarukiccasamayesu karukiccasamayo, attahitaparahita-paipattisamayesu parahita-paipattisamayo, sannipatitna karayadvayasamayesu dhammikathsamayo, desanpaipattisamayesu desansamayo, tesupi samayesu aatara sandhya eka samayanti ha.
Kasm panettha yath abhidhamme yasmi samaye kmvacaranti ca, ito aesu ca suttapadesu yasmi samaye, bhikkhave, bhikkhu vivicceva kmehti ca bhummavacanena niddeso kato, vinaye ca tena samayena buddho bhagavti karaavacanena niddeso kato, tath akatv eka samayanti upayogavacanena niddeso katoti. Tattha tath, idha ca aath atthasambhavato. Tattha hi abhidhamme ito aesu suttapadesu ca adhikaraattho bhvenabhvalakkhaattho ca sambhavati. Adhikaraa hi klattho samhattho ca samayo, tattha vuttna phassdidhammna khaasamavyahetusakhtassa ca samayassa bhvena tesa bhvo lakkhyati, tasm tadatthajotanattha tattha bhummavacanena niddeso kato.
Vinaye ca hetu-attho karaattho ca sambhavati. Yo hi so sikkhpadapaattisamayo sriputtdhipi dubbieyyo, tena samayena hetubhtena karaabhtena ca sikkhpadni papayanto sikkhpadapaattihetuca apekkhamno bhagav tattha tattha vihsi. Tasm tadatthajotanattha tattha karaavacanena niddeso kato.
Idha pana aasmica evajtike accantasayogattho sambhavati. Yahi samaya bhagav ima aa v suttanta desesi, accantameva ta samaya karuvihrena vihsi. Tasm tadatthajotanattha idha upayogavacananiddeso katoti. Teneta vuccati
Ta ta atthamapekkhitv, bhummena karaena ca;
aatra samayo vutto, upayogena so idhti.
Por pana vaayanti tasmi samayeti v tena samayenti v eka samayanti v abhilpamattabhedo esa, sabbattha bhummamevatthoti. Tasm eka samayanti vuttepi ekasmi samayeti attho veditabbo.
Bhagavti garu. Garuhi loke bhagavti vadanti. Ayaca sabbaguavisihatya sabbasattna garu, tasm bhagavti veditabbo. Porehipi vutta
Bhagavti vacana seha, bhagavti vacanamuttama;
garu gravayutto so, bhagav tena vuccatti.
Apica
Bhgyav bhaggav yutto, bhagehi ca vibhattav;
bhattav vantagamano, bhavesu bhagav tatoti.

Imisspi gthya vasenassa padassa vitthrato attho veditabbo. So ca visuddhimagge (visuddhi. 1.142, 144) buddhnussatiniddese vuttoyeva.

Ettvat cettha eva me sutanti vacanena yathsuta dhamma dassento bhagavato dhammasarra paccakkha karoti. Tena na ida atikkantasatthuka pvacana, aya vo satthti satthu adassanena ukkahita jana samassseti. Eka samaya bhagavti vacanena tasmi samaye bhagavato avijjamnabhva dassento rpakyaparinibbna sdheti. Tena evavidhassa nma ariyadhammassa desako dasabaladharo vajirasaghtasamnakyo sopi bhagav parinibbuto, kena aena jvite s janetabbti jvitamadamatta jana savejeti, saddhamme cassa ussha janeti. Evanti ca bhaanto desansampatti niddisati. Me sutanti svakasampatti. Eka samayanti klasampatti. Bhagavti desakasampatti.
Svatthiyanti evanmake nagare. Sampatthe ceta bhummavacana. Viharatti avisesena iriypathadibbabrahma-ariyavihresu aataravihrasamagiparidpanameta. Idha pana hnagamananisajjsayanappabhedesu iriypathesu aatara-iriypathasamyogaparidpana, tena hitopi gacchantopi nisinnopi saynopi bhagav viharaticceva veditabbo. So hi eka iriypathabdhana aena iriypathena vicchinditv aparipatanta attabhva harati pavatteti, tasm viharatti vuccati.
Jetavaneti jetassa rjakumrassa vane. Tahi tena ropita savahita pariplita, so cassa sm ahosi, tasm jetavananti sakha gata, tasmi jetavane. Anthapiikassa rmeti anthapiikena gahapatin catupasahiraakoipariccgena buddhappamukhassa bhikkhusaghassa niyytitatt anthapiikassti sakha gate rme Ayamettha sakhepo, vitthro pana papacasdaniy majjhimahakathya sabbsavasuttavaanya (ma. ni. aha. 1.14 dayo) vutto.
Tattha siy yadi tva bhagav svatthiya viharati, jetavaneti na vattabba. Atha tattha viharati, svatthiyanti na vattabba. Na hi sakk ubhayattha eka samaya viharitunti. Na kho paneta eva dahabba. Nanu avocumha sampatthe bhummavacananti. Tasm yath gagyamundna sampe goythni carantni gagya caranti, yamunya carantti vuccanti, evamidhpi yadida svatthiy sampe jetavana, tattha viharanto vuccati svatthiya viharati jetavaneti. Gocaragmanidassanattha hissa svatthivacana, pabbajitnurpanivsanahnanidassanattha sesavacana.
Tattha svatthivacanena yasm nando bhagavato gahahnuggahakaraa dasseti, jetavandikittanena pabbajitnuggahakaraa. Tath purimena paccayaggahaato attakilamathnuyogavivajjana, pacchimena vatthukmappahnato kmasukhalliknuyogavivajjanpyadassana. Purimena ca dhammadesanbhiyoga, pacchimena vivekdhimutti. Purimena karuya upagamana, pacchimena paya apagamana. Purimena sattna hitasukhanipphdandhimuttita, pacchimena parahitasukhakarae nirupalepata. Purimena dhammikasukhpariccganimittaphsuvihra, pacchimena uttarimanussadhammnuyoganimitta. Purimena manussna upakrabahulata, pacchimena devatna. Purimena loke jtassa loke savahabhva, pacchimena lokena anupalittata. Purimena ekapuggalo, bhikkhave, loke uppajjamno uppajjati bahujanahitya bahujanasukhya loknukampya atthya hitya sukhya devamanussna. Katamo ekapuggalo? Tathgato araha sammsambuddhoti (a. ni. 1.170) vacanato yadattha bhagav uppanno, tadatthaparinipphdana, pacchimena yattha uppanno, tadanurpavihra. Bhagav hi pahama lumbinivane, dutiya bodhimaeti lokiyalokuttarya uppattiy vaneyeva uppanno. Tenassa vaneyeva vihra dassetti evamdin nayenettha atthayojan veditabb.
Tatrti desaklaparidpana. Tahi ya samaya viharati, tatra samaye. Yasmica rme viharati, tatra rmeti dpeti. Bhsitabbayutte v desakle dpeti. Na hi bhagav ayutte dese v kle v dhamma bhsati. Aklo kho tva, bhiyti-di (ud. 10) cettha sdhaka. Khoti padapraamatte avadhrae diklatthe v nipto. Bhagavti lokagarudpana. Bhikkhti kathsavanayuttapuggalavacana. Api cettha bhikkhakoti bhikkhu, bhikkhcariya ajjhupagatoti bhikkhti-din (pr. 45; vibha. 511) nayena vacanattho veditabbo. mantesti lapi abhsi sambodhesti ayamettha attho. Aatra pana panepi hoti. Yathha mantaymi vo, bhikkhave, paivedaymi vo, bhikkhaveti. Pakkosanepi. Yathha ehi tva, bhikkhu, mama vacanena sriputta mantehti (a. ni. 9.11; sa. ni. 2.32).
Bhikkhavoti mantankraparidpana. Taca bhikkhanaslatdiguayogasiddhatt vutta. Bhikkhanaslatguayuttopi hi bhikkhu, bhikkhanadhammatguayuttopi bhikkhu, bhikkhane sdhukritguayuttopti saddavid maanti. Tena ca nesa bhikkhanaslatdiguayogasiddhena vacanena hndhikajanasevita vutti paksento uddhatadnabhvaniggaha karoti. Bhikkhavoti imin karuvipphrasommahadayanayananiptapubbagamena vacanena te attano mukhbhimukhe karoti. Teneva ca kathetukamyatdpakena vacanena tesa sotukamyata janeti. Teneva ca sambodhanatthena sdhuka savanamanasikrepi te niyojeti. Sdhuka savanamanasikryatt hi ssanasampatti.
Aparesupi devamanussesu vijjamnesu kasm bhikkhyeva mantesti ce? Jehasehsannasadsannihitabhvato. Sabbaparisasdhra hi bhagavato dhammadesan. Parisya ca jeh bhikkh pahamuppannatt, seh anagriyabhva di katv satthucariynuvidhyakatt sakalassanapaigghakatt ca. sann te tattha nisinnesu satthusantikatt. Sadsannihit satthusantikvacarattti. Apica te dhammadesanya bhjana yathnusiha paipattisabbhvatotipi te eva mantesi.
Kimattha pana bhagav dhamma desento pahama bhikkh mantesi, na dhammameva desesti? Satijananattha. Bhikkh hi aa cintentpi vikkhittacittpi dhamma paccavekkhantpi kammahna manasikarontpi nisinn honti, te anmantetv dhamme desiyamne aya desan kinidn kipaccay katamya ahuppattiy desitti sallakkhetu asakkont duggahita v gaheyyu, na v gaheyyu. Tena nesa satijananattha bhagav pahama mantetv pacch dhamma deseti.
Bhadanteti gravavacanameta, satthu paivacanadna v. Api cettha bhikkhavoti vadamno bhagav te bhikkh lapati. Bhadanteti vadamn te bhagavanta pacclapanti. Tath bhikkhavoti bhagav dimhi bhsati, bhadanteti te paccbhsanti. Bhikkhavoti paivacana dpeti, bhadanteti paivacana denti. Te bhikkhti ye bhagav mantesi, te. Bhagavato paccassosunti bhagavato mantana pai-assosu, abhimukh hutv suisu sampaicchisu paiggahesunti attho. Bhagav etadavocti bhagav eta idni vattabba sakala sutta avoca. Ettvat ca ya yasmat nandena imassa suttassa sukhvaghaattha kladesadesakaparispadesapaimaita nidna bhsita, tassa atthavaan samattti.