3. Kidihikasutta
93. Eka samaya bhagav svatthiya viharati jetavane anthapiikassa rme. Atha kho anthapiiko gahapati div divassa svatthiy nikkhami bhagavanta dassanya. Atha kho anthapiikassa gahapatissa etadahosi aklo kho tva bhagavanta dassanya. Paisallno bhagav. Manobhvanynampi bhikkhna aklo dassanya. Paisalln manobhvany bhikkh. Yannha yena aatitthiyna paribbjakna rmo tenupasakameyyanti. Atha kho anthapiiko gahapati yena aatitthiyna paribbjakna rmo tenupasakami. Tena kho pana samayena aatitthiy paribbjak sagamma samgamma unndino uccsaddamahsadd anekavihita tiracchnakatha kathent nisinn honti. Addasasu kho te aatitthiy paribbjak anthapiika gahapati dratova gacchanta. Disvna aamaa sahpesu appasadd bhonto hontu, m bhonto saddamakattha. Aya anthapiiko gahapati rma gacchati samaassa gotamassa svako. Yvat kho pana samaassa gotamassa svak gih odtavasan svatthiya paivasanti, aya tesa aataro anthapiiko gahapati. Appasaddakm kho pana te yasmanto appasaddavint appasaddassa vaavdino. Appeva nma appasadda parisa viditv upasakamitabba maeyyti. Atha kho te aatitthiy paribbjak tuh ahesu. Atha kho anthapiiko gahapati yena te aatitthiy paribbjak tenupasakami; upasakamitv tehi aatitthiyehi paribbjakehi saddhi sammodi. Sammodanya katha sraya vtisretv ekamanta nisdi. Ekamanta nisinna kho anthapiika gahapati te aatitthiy paribbjak etadavocu vadehi, gahapati, kidihiko samao gotamoti? Na kho aha, bhante, bhagavato sabba dihi jnmti. Iti kira tva, gahapati, na samaassa gotamassa sabba dihi jnsi; vadehi, gahapati, kidihik bhikkhti? Bhikkhnampi kho aha, bhante, na sabba dihi jnmti. Iti kira tva, gahapati, na samaassa gotamassa sabba dihi jnsi napi bhikkhna sabba dihi jnsi; vadehi, gahapati, kidihikosi tuvanti? Eta kho, bhante, amhehi na dukkara byktu yadihik maya. Igha tva yasmanto yathsakni dihigatni bykarontu, pacchpeta amhehi na dukkara bhavissati byktu yadihik mayanti. Eva vutte aataro paribbjako anthapiika gahapati etadavoca sassato loko, idameva sacca moghamaanti evadihiko aha, gahapatti. Aataropi kho paribbjako anthapiika gahapati etadavoca asassato loko, idameva sacca moghamaanti evadihiko aha, gahapatti. Aataropi kho paribbjako anthapiika gahapati etadavoca antav lokope anantav loko ta jva ta sarra aa jva aa sarra hoti tathgato para mara na hoti tathgato para mara hoti ca na ca hoti tathgato para mara neva hoti na na hoti tathgato para mara, idameva sacca moghamaanti evadihiko aha, gahapatti. Eva vutte anthapiiko gahapati te paribbjake etadavoca yvya, bhante, yasm evamha sassato loko, idameva sacca moghamaanti evadihiko aha, gahapatti imassa ayamyasmato dihi attano v ayonisomanasikrahetu uppann paratoghosapaccay v. S kho panes dihi bht sakhat cetayit paiccasamuppann. Ya kho pana kici bhta sakhata cetayita paiccasamuppanna tadanicca. Yadanicca ta dukkha. Ya dukkha tadeveso yasm allno, tadeveso yasm ajjhupagato. Yopya bhante, yasm evamha asassato loko, idameva sacca moghamaanti evadihiko aha, gahapatti, imasspi ayamyasmato dihi attano v ayonisomanasikrahetu uppann paratoghosapaccay v. S kho panes dihi bht sakhat cetayit paiccasamuppann. Ya kho pana kici bhta sakhata cetayita paiccasamuppanna tadanicca. Yadanicca ta dukkha. Ya dukkha tadeveso yasm allno, tadeveso yasm ajjhupagato. Yopya, bhante, yasm evamha antav loko pe anantav loko ta jva ta sarra aa jva aa sarra hoti tathgato para mara na hoti tathgato para mara hoti ca na ca hoti tathgato para mara neva hoti na na hoti tathgato para mara, idameva sacca moghamaanti evadihiko aha, gahapatti, imasspi ayamyasmato dihi attano v ayonisomanasikrahetu uppann paratoghosapaccay v. S kho panes dihi bht sakhat cetayit paiccasamuppann. Ya kho pana kici bhta sakhata cetayita paiccasamuppanna tadanicca. Yadanicca ta dukkha. Ya dukkha tadeveso yasm allno, tadeveso yasm ajjhupagatoti. Eva vutte te paribbjak anthapiika gahapati etadavocu bykatni kho, gahapati, amhehi sabbeheva yathsakni dihigatni. Vadehi, gahapati, kidihikosi tuvanti? Ya kho, bhante, kici bhta sakhata cetayita paiccasamuppanna tadanicca. Yadanicca ta dukkha. Ya dukkha ta neta mama, nesohamasmi, na meso attti evadihiko aha, bhanteti. Ya kho, gahapati, kici bhta sakhata cetayita paiccasamuppanna tadanicca. Yadanicca ta dukkha. Ya dukkha tadeva tva, gahapati, allno, tadeva tva, gahapati, ajjhupagatoti. Ya kho, bhante, kici bhta sakhata cetayita paiccasamuppanna tadanicca. Yadanicca ta dukkha. Ya dukkha ta neta mama, nesohamasmi, nameso attti evameta yathbhta sammappaya sudiha Tassa ca uttari nissaraa yathbhta pajnmti. Eva vutte te paribbjak tuhbht makubht pattakkhandh adhomukh pajjhyant appaibhn nisdisu. Atha kho anthapiiko gahapati te paribbjake tuhbhte makubhte pattakkhandhe adhomukhe pajjhyante appaibhne viditv uhysan yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho anthapiiko gahapati yvatako ahosi tehi aatitthiyehi paribbjakehi saddhi kathsallpo ta sabba bhagavato rocesi. Sdhu sdhu, gahapati! Eva kho te, gahapati, moghapuris klena kla sahadhammena suniggahita niggahetabbti. Atha kho bhagav anthapiika gahapati dhammiy kathya sandassesi samdapesi samuttejesi sampahasesi. Atha kho anthapiiko gahapati bhagavat dhammiy kathya sandassito samdapito samuttejito sampahasito uhysan bhagavanta abhivdetv padakkhia katv pakkmi. Atha kho bhagav acirapakkante anthapiike gahapatimhi bhikkh mantesi yopi so, bhikkhave, bhikkhu vassasatupasampanno [bhikkhu dgharatta avedhi dhammo (sy.)] imasmi dhammavinaye, sopi evameva aatitthiye paribbjake sahadhammena suniggahita niggaheyya yath ta anthapiikena gahapatin niggahitti. Tatiya.