4. Vajjiyamhitasutta
94. Eka samaya bhagav campya viharati gaggarya pokkharaiy tre. Atha kho vajjiyamhito gahapati div divassa campya nikkhami bhagavanta dassanya. Atha kho vajjiyamhitassa gahapatissa etadahosi aklo kho tva bhagavanta dassanya. Paisallno bhagav. Manobhvanynampi bhikkhna aklo dassanya. Paisalln manobhvanypi bhikkh. Yannha yena aatitthiyna paribbjakna rmo tenupasakameyyanti. Atha kho vajjiyamhito gahapati yena aatitthiyna paribbjakna rmo tenupasakami. Tena kho pana samayena te aatitthiy paribbjak sagamma samgamma unndino uccsaddamahsadd anekavihita tiracchnakatha kathent nisinn honti. Addasasu kho te aatitthiy paribbjak vajjiyamhita gahapati dratova gacchanta. Disvna aamaa sahpesu appasadd bhonto hontu. M bhonto saddamakattha. Aya vajjiyamhito gahapati gacchati samaassa gotamassa svako. Yvat kho pana samaassa gotamassa svak gih odtavasan campya paivasanti, aya tesa aataro vajjiyamhito gahapati. Appasaddakm kho pana te yasmanto appasaddavint appasaddassa vaavdino. Appeva nma appasadda parisa viditv upasakamitabba maeyyti. Atha kho te aatitthiy paribbjak tuh ahesu. Atha kho vajjiyamhito gahapati yena te aatitthiy paribbjak tenupasakami; upasakamitv tehi aatitthiyehi paribbjakehi saddhi sammodi. Sammodanya katha sraya vtisretv ekamanta nisdi. Ekamanta nisinna kho vajjiyamhita gahapati te aatitthiy paribbjak etadavocu sacca kira, gahapati, samao gotamo sabba tapa garahati, sabba tapassi lkhjvi ekasena upakkosati upavadatti? Na kho, bhante, bhagav sabba tapa garahati napi sabba tapassi lkhjvi ekasena upakkosati upavadati. Grayha kho, bhante, bhagav garahati pasasitabba pasasati. Grayha kho pana, bhante, bhagav garahanto pasasitabba pasasanto vibhajjavdo bhagav. Na so bhagav ettha ekasavdoti. Eva vutte aataro paribbjako vajjiyamhita gahapati etadavoca gamehi tva, gahapati, yassa tva samaassa gotamassa vaa bhsati, samao gotamo venayiko appaattikoti? Etthapha, bhante, yasmante vakkhmi sahadhammena ida kusalanti, bhante, bhagavat paatta; ida akusalanti, bhante, bhagavat paatta. Iti kusalkusala bhagav papayamno sapaattiko bhagav; na so bhagav venayiko appaattikoti. Eva vutte te paribbjak tuhbht makubht pattakkhandh adhomukh pajjhyant appaibhn nisdisu. Atha kho vajjiyamhito gahapati te paribbjake tuhbhte makubhte pattakkhandhe adhomukhe pajjhyante appaibhne viditv uhysan yena bhagav tenupasakami; upasakamitv bhagavanta abhivdetv ekamanta nisdi. Ekamanta nisinno kho vajjiyamhito gahapati yvatako ahosi tehi aatitthiyehi paribbjakehi saddhi kathsallpo ta sabba bhagavato rocesi. Sdhu sdhu, gahapati! Eva kho te, gahapati, moghapuris klena kla sahadhammena suniggahita niggahetabb. Nha, gahapati, sabba tapa tapitabbanti vadmi; na ca panha, gahapati, sabba tapa na tapitabbanti vadmi; nha, gahapati, sabba samdna samditabbanti vadmi; na panha, gahapati, sabba samdna na samditabbanti vadmi; nha, gahapati, sabba padhna padahitabbanti vadmi; na panha, gahapati, sabba padhna na padahitabbanti vadmi; nha, gahapati, sabbo painissaggo painissajjitabboti vadmi. Na panha, gahapati, sabbo painissaggo na painissajjitabboti vadmi; nha, gahapati, sabb vimutti vimuccitabbti vadmi; na panha, gahapati, sabb vimutti na vimuccitabbti vadmi. Yahi, gahapati, tapa tapato akusal dhamm abhivahanti, kusal dhamm parihyanti, evarpa tapa na tapitabbanti vadmi. Yaca khvassa gahapati, tapa tapato akusal dhamm parihyanti, kusal dhamm abhivahanti, evarpa tapa tapitabbanti vadmi. Yahi, gahapati, samdna samdiyato akusal dhamm abhivahanti, kusal dhamm parihyanti, evarpa samdna na samditabbanti vadmi. Yaca khvassa, gahapati, samdna samdiyato akusal dhamm parihyanti, kusal dhamm abhivahanti, evarpa samdna samditabbanti vadmi. Yahi, gahapati, padhna padahato akusal dhamm abhivahanti, kusal dhamm parihyanti, evarpa padhna na padahitabbanti vadmi. Yaca khvassa, gahapati, padhna padahato akusal dhamm parihyanti kusal dhamm abhivahanti evarpa padhna padahitabbanti vadmi. Yahi gahapati, painissagga painissajjato akusal dhamm abhivahanti, kusal dhamm parihyanti, evarpo painissaggo na painissajjitabboti vadmi. Yaca khvassa, gahapati, painissagga painissajjato akusal dhamm parihyanti, kusal dhamm abhivahanti, evarpo painissaggo painissajjitabboti vadmi. Yahi, gahapati, vimutti vimuccato akusal dhamm abhivahanti, kusal dhamm parihyanti, evarp vimutti na vimuccitabbti vadmi. Yaca khvassa, gahapati, vimutti vimuccato akusal dhamm parihyanti, kusal dhamm abhivahanti, evarp vimutti vimuccitabbti vadmti. Atha kho vajjiyamhito gahapati bhagavat dhammiy kathya sandassito samdapito samuttejito sampahasito uhysan bhagavanta abhivdetv padakkhia katv pakkmi. Atha kho bhagav acirapakkante vajjiyamhite gahapatimhi bhikkh mantesi yopi so, bhikkhave, bhikkhu dgharatta apparajakkho imasmi dhammavinaye, sopi evameva aatitthiye paribbjake sahadhammena suniggahita niggaheyya yath ta vajjiyamhitena gahapatin niggahitti. Catuttha.