5. Uttiyasutta
95. Atha kho uttiyo paribbjako yena bhagav tenupasakami; upasakamitv bhagavat saddhi sammodi. Sammodanya katha sraya vtisretv ekamanta nisdi. Ekamanta nisinno kho uttiyo paribbjako bhagavanta etadavoca ki nu kho, bho gotama, sassato loko, idameva sacca moghamaanti? Abykata kho eta, uttiya, may sassato loko, idameva sacca moghamaanti. Ki pana, bho gotama, asassato loko, idameva sacca moghamaanti? Etampi kho, uttiya, abykata may asassato loko, idameva sacca moghamaanti. Ki nu kho, bho gotama, antav lokope anantav loko ta jva ta sarra aa jva aa sarra hoti tathgato para mara na hoti tathgato para mara hoti ca na ca hoti tathgato para mara neva hoti na na hoti tathgato para mara, idameva sacca moghamaanti? Etampi kho, uttiya, abykata may neva hoti na na hoti tathgato para mara, idameva sacca moghamaanti. Ki nu kho, bho gotama, sassato loko, idameva sacca moghamaanti, iti puho samno abykata kho eta, uttiya, may sassato loko, idameva sacca moghamaanti vadesi. Ki pana, bho gotama, asassato loko, idameva sacca moghamaanti, iti puho samno etampi kho, uttiya, abykata may asassato loko, idameva sacca moghamaanti vadesi. Ki nu kho, bho gotama, antav lokope anantav loko ta jva ta sarra aa jva aa sarra hoti tathgato para mara na hoti tathgato para mara hoti ca na ca hoti tathgato para mara neva hoti na na hoti tathgato para mara, idameva sacca moghamaanti, iti puho samno etampi kho, uttiya, abykata may neva hoti na na hoti tathgato para mara, idameva sacca moghamaanti vadesi. Atha kicarahi bhot gotamena bykatanti? Abhiya kho aha, uttiya, svakna dhamma desemi sattna visuddhiy sokaparidevna samatikkamya dukkhadomanassna atthagamya yassa adhigamya nibbnassa sacchikiriyyti. Ya paneta bhava gotamo abhiya svakna dhamma desesi sattna visuddhiy sokaparidevna samatikkamya dukkhadomanassna atthagamya yassa adhigamya nibbnassa sacchikiriyya, sabbo v [sabbo ca (ka.)] tena loko nyati [nyissati (s.), niyyssati (sy.), niyyassati (p.)] upaho v tibhgo vti [tibhgo vti padehi (ka.)]? Eva vutte bhagav tuh ahosi. Atha kho yasmato nandassa etadahosi m heva kho uttiyo paribbjako ppaka dihigata pailabhi sabbasmukkasika vata me samao gotamo paha puho sasdeti, no vissajjeti, na nna visahatti. Tadassa uttiyassa paribbjakassa dgharatta ahitya dukkhyti. Atha kho yasm nando uttiya paribbjaka etadavoca tenahvuso uttiya, upama te karissmi. Upamya midhekacce vi puris bhsitassa attha jnanti. Seyyathpi, vuso uttiya, rao paccantima nagara dahuddhpa [dahuddpa (s. p.)] dahapkratoraa ekadvra. Tatrassa dovriko paito byatto medhv atna nivret tna paveset. So tassa nagarassa samant anupariyyapatha anukkamati. Anupariyyapatha anukkamamno na passeyya pkrasandhi v pkravivara v, antamaso biranikkhamanamattampi. No ca khvassa eva a hoti ettak p ima nagara pavisanti v nikkhamanti vti. Atha khvassa evamettha hoti ye kho keci orik p ima nagara pavisanti v nikkhamanti v, sabbe te imin dvrena pavisanti v nikkhamanti vti. Evameva kho, vuso uttiya, na tathgatassa eva ussukka hoti sabbo v tena loko nyati, upaho v, tibhgo vti. Atha kho evamettha tathgatassa hoti ye kho keci lokamh nyisu v nyanti v nyissanti v, sabbe te paca nvarae pahya cetaso upakkilese paya dubbalkarae, catsu satipahnesu suppatihitacitt, satta bojjhage yathbhta bhvetv. Evamete [evametena (ka.)] lokamh nyisu v nyanti v nyissanti vti. Yadeva kho tva [yadeva khvettha (ka.)], vuso uttiya, bhagavanta paha [ima paha (sy. ka.)] apucchi tadeveta paha bhagavanta aena pariyyena apucchi. Tasm te ta bhagav na byksti. Pacama.