6. Accharsaghtavaggavaan
51. Chahassa pahame ta assutav puthujjanoti ta bhavagacitta sutavirahito puthujjano. Tattha gamdhigambhv eyyo assutav iti. Yo hi ida sutta dito pahya atthavasena upaparikkhanto ida bhavagacitta nma pakatiparisuddhampi javanakkhae uppannehi lobhdhi upakkilesehi upakkilihanti neva gamavasena na adhigamavasena jnti, yassa ca khandhadhtu-yatanapaccaykrasatipahndsu uggahaparipucchvinicchayavirahitatt yathbhtaapaivedhasdhako neva gamo, paipattiy adhigantabbassa anadhigatatt na adhigamo atthi. So gamdhigambhv eyyo assutav iti. Svya
Puthna janandhi, kraehi puthujjano;
puthujjanantogadhatt, puthuvya jano iti.
So hi puthna nnappakrna kilesdna janandhi kraehi puthujjano. Yathha
Puthu kilese janentti puthujjan, puthu avihatasakkyadihikti puthujjan, puthu satthrna mukhullokikti puthujjan, puthu sabbagathi avuhitti puthujjan, puthu nnbhisakhre abhisakharontti puthujjan, puthu nn-oghehi vuyhantti puthujjan, puthu nnsantpehi santappantti puthujjan, puthu nnparihehi pariayhantti puthujjan, puthu pacasu kmaguesu ratt giddh gadhit mucchit ajjhopann lagg laggit palibuddhti puthujjan, puthu pacahi nvaraehi vut nivut ovut pihit paicchann paikujjitti puthujjanti (mahni. 51, 94).
Puthna v gaanapathamattna ariyadhammaparammukhna ncadhammasamcrna janna antogadhattpi puthujjano, puthu v aya visuyeva sakha gato, visasaho slasutdiguayuttehi ariyehi janoti puthujjano. Evametehi assutav puthujjanoti dvhi padehi ye te
Duve puthujjan vutt, buddhendiccabandhun;
andho puthujjano eko, kalyeko puthujjanoti.
Dve puthujjan vutt, tesu andhaputhujjano vutto hotti veditabbo.
Yathbhta nappajntti idaca bhavagacitta eva gantukehi upakkilesehi upakkiliha nma hoti, eva vippamutta nmti yathsabhvato na jnti. Tasmti yasm na jnti, tasm. Cittabhvan natthti cittahiti cittapariggaho natthi, natthibhveneva natthti vadmti dasseti. 52. Dutiye sutavti sutasampanno. Vitthrato panettha assutavti padassa paipakkhavasena attho veditabbo. Ariyasvakoti atthi ariyo na svako, seyyathpi buddh ceva paccekabuddh ca; atthi svako na ariyo, seyyathpi gih angataphalo; atthi neva ariyo na svako seyyathpi puthutitthiy. Atthi ariyoceva svako ca, seyyathpi sama sakyaputtiy gataphal vitassan. Idha pana gih v hotu pabbajito v, yo koci sutavti ettha vuttassa atthassa vasena sutasampanno, aya ariyasvakoti veditabbo. Yathbhta pajntti evamida bhavagacitta gantukehi upakkilesehi vippamutta hoti, eva upakkilihanti yathsabhvato jnti. Cittabhvan atthti cittahiti cittapariggaho atthi, atthibhveneva atthti vadmti dasseti. Imasmi sutte balavavipassan kathit. Keci taruavipassanti vadanti. 53. Tatiya ahuppattiya kathita. Katarya pana ahuppattiya? Aggikkhandhopamasuttanta-ahuppattiya. Bhagav kira ekasmi samaye svatthi upanissya jetavanamahvihre paivasati. Buddhnaca yattha katthaci paivasantna pacavidha kicca avijahitameva hoti. Paca hi buddhakiccni purebhattakicca, pacchbhattakicca, purimaymakicca, majjhimaymakicca, pacchimaymakiccanti. Tatrida purebhattakicca bhagav hi ptova vuhya upahknuggahattha sarraphsukatthaca mukhadhovandisarraparikamma katv yva bhikkhcravel tva vivittsane vtinmetv bhikkhcravelya nivsetv kyabandhana bandhitv cvara prupitv pattamdya kadci ekakova, kadci bhikkhusaghaparivuto gma v nigama v piya pavisati kadci pakatiy, kadci anekehi pihriyehi vattamnehi. Seyyathida piya pavisato lokanthassa purato purato gantv mudugatavt pathavi sodhenti, valhak udakaphusitni mucant magge reu vpasametv upari vitna hutv tihanti, apare vt pupphni upasaharitv magge okiranti, unnat bhmippades onamanti, onat unnamanti, pdanikkhepasamaye samva bhmi hoti, sukhasamphassni padumapupphni v pde sampaicchanti. Indakhlassa anto hapitamatte dakkhiapde sarrato chabbaarasmiyo nikkhamitv suvaarasapijarni viya citrapaaparikkhittni viya ca psdakgrdni alakarontiyo ito cito ca dhvanti, hatthi-assavihagdayo sakasakahnesu hityeva madhurenkrena sadda karonti, tath bherivdni triyni manussnaca kypagni bharani. Tena saena manuss jnanti ajja bhagav idha piya pavihoti. Te sunivatth suprut gandhapupphdni dya ghar nikkhamitv antaravthi paipajjitv bhagavanta gandhapupphdhi sakkacca pjetv vanditv amhka, bhante, dasa bhikkh, amhka vsati, pasape sata dethti ycitv bhagavatopi patta gahetv sana papetv sakkacca piaptena paimnenti. Bhagav katabhattakicco tesa upanissayacittasantnni oloketv tath dhamma deseti, yath keci saraagamanesu patihahanti, keci pacasu slesu, keci sotpattisakadgmi-angmiphalna aatarasmi, keci pabbajitv aggaphale arahatteti. Eva mahjana anuggahetv uhysan vihra gacchati. Tattha gantv gandhamaalame paattavarabuddhsane nisdati bhikkhna bhattakiccapariyosna gamayamno. Tato bhikkhna bhattakiccapariyosne upahko bhagavato nivedeti. Atha bhagav gandhakui pavisati. Ida tva purebhattakicca. Atha bhagav eva katapurebhattakicco gandhakuiy upahne nisditv pde pakkhletv pdaphe hatv bhikkhusagha ovadati bhikkhave, appamdena sampdetha, dullabho buddhuppdo lokasmi, dullabho manussattapailbho, dullabh khaasampatti, dullabh pabbajj, dullabha saddhammassavananti. Tattha keci bhagavanta kammahna pucchanti. Bhagav tesa cariynurpa kammahna deti. Tato sabbepi bhagavanta vanditv attano attano rattihnadivhnni gacchanti. Keci araa, keci rukkhamla, keci pabbatdna aatara, keci ctumahrjikabhavanape keci vasavattibhavananti Tato bhagav gandhakui pavisitv sace kakhati, dakkhiena passena sato sampajno muhutta shaseyya kappeti. Atha samasssitakyo uhahitv dutiyabhge loka voloketi. Tatiyabhge ya gma v nigama v upanissya viharati, tattha mahjano purebhatta dna datv pacchbhatta sunivattho supruto gandhapupphdni dya vihre sannipatati. Tato bhagav sampattaparisya anurpena pihriyena gantv dhammasabhya paattavarabuddhsane nisajja dhamma deseti klayutta samayayutta, atha kla viditv parisa uyyojeti, manuss bhagavanta vanditv pakkamanti. Ida pacchbhattakicca. So eva nihitapacchbhattakicco sace gattni osicitukmo hoti, buddhsan uhya nhnakohaka pavisitv upahkena paiydita-udakena gattni utu gahpeti. Upahkopi buddhsana netv gandhakuiparivee paapeti. Bhagav surattadupaa nivsetv kyabandhana bandhitv uttarsaga ekasa katv tattha gantv nisdati ekakova muhutta paisallno, atha bhikkh tato tato gamma bhagavato upahna gacchanti. Tattha ekacce paha pucchanti, ekacce kammahna, ekacce dhammassavana ycanti. Bhagav tesa adhippya sampdento purimayma vitinmeti. Ida purimaymakicca. Purimaymakiccapariyosne pana bhikkhsu bhagavanta vanditv pakkantesu sakaladasasahassilokadhtudevatyo oksa labhamn bhagavanta upasakamitv paha pucchanti yathbhisakhata antamaso caturakkharampi. Bhagav tsa devatna paha vissajjento majjhimayma vtinmeti. Ida majjhimaymakicca. Pacchimayma pana tayo kohse katv purebhattato pahya nisajjpitassa sarrassa kilsubhvamocanattha eka kohsa cakamena vtinmeti, dutiyakohse gandhakui pavisitv dakkhiena passena sato sampajno shaseyya kappeti. Tatiyakohse paccuhya nisditv purimabuddhna santike dnasldivasena katdhikrapuggaladassanattha buddhacakkhun loka voloketi. Ida pacchimaymakicca. Tampi divasa bhagav imasmiyeva kicce hito loka olokento ida addasa may kosalarahe crika carantena aggikkhandhena upametv ekasmi sutte desite sahi bhikkh arahatta ppuissanti, sahimattna uha lohita mukhato uggacchissati, sahimatt gihibhva gamissanti. Tattha ye arahatta ppuissanti, te yakici dhammadesana sutv ppuissanteva. Itaresa pana bhikkhna sagahatthya crika caritukmo hutv, nanda, bhikkhna rocehti ha. Thero anuparivea gantv, vuso, satth mahjanassa sagahatthya crika caritukmo, gantukm gacchathti ha. Bhikkh mahlbha labhitv viya tuhamnas labhissma vata mahjanassa dhamma desentassa bhagavato suvaavaa sarra oloketu madhuraca dhammakatha sotunti paruhakes kese ohretv malaggahitapatt patte pacitv kilihacvar cvarni dhovitv gamanasajj ahesu. Satth aparicchinnena bhikkhusaghena parivuto kosalaraha crikya nikkhanto gmanigamapaipiy ekadivasa gvuta-ahayojanatigvutayojanaparama crika caranto ekasmi padese mahanta susirarukkha aggin sampajjalita disv imameva vatthu katv sattahi agehi paimaetv dhammadesana kathessmti gamana pacchinditv aatara rukkhamla upasakamitv nisajjkra dassesi. nandatthero satthu adhippya atv addh kraa bhavissati, na akraena tathgat gamana pacchinditv nisdantti catuggua saghi papesi. Satth nisditv bhikkh mantetv passatha no tumhe, bhikkhave, amu mahanta aggikkhandhanti aggikkhandhopamasuttanta (a. ni. 7.72) deseti. Imasmica pana veyykarae bhaamne sahimattna bhikkhna uha lohita mukhato uggachi, sahimatt bhikkh sikkha paccakkhya hnyvattisu, sahimattna bhikkhna anupdya savehi cittni vimuccisu. Tahi veyykaraa sutv sahimattna bhikkhna nmakyo santatto, nmakye santatte karajakyo santatto, karajakye santatte nidhnagata uha lohita mukhato uggachi. Sahimatt bhikkh dukkara vata buddhassane yvajva paripua parisuddha brahmacariya caritunti sikkha paccakkhya hnyvatt, sahimatt bhikkh satthu desanbhimukha a pesetv saha paisambhidhi arahatta patt. Tattha yesa uha lohita mukhato uggachi, te prjika pajjisu. Ye gihibhva patt, te khuddnukhuddakni sikkhpadni maddant vicarisu. Ye arahatta patt, te parisuddhaslva ahesu. Satthu dhammadesan imesa tiampi saphalva jtti. Arahatta pattna tva saphal hotu, itaresa katha saphal jtti? Tepi hi sace ima dhammadesana na sueyyu, pamattva hutv hna jahitu na sakkueyyu. Tato nesa ta ppa vahamna apyesuyeva sasdpeyya Ima pana desana sutv jtasaveg hna jahitv smaerabhmiya hit dasa slni pretv yoniso manasikre yuttappayutt keci sotpann keci sakadgmino keci angmino ahesu, keci devaloke nibbattisu, eva prjikpannnampi saphal ahosi. Itare pana sace ima dhammadesana na sueyyu, gacchante gacchante kle anupubbena saghdisesampi prjikampi ppuitv apyesuyeva uppajjitv mahdukkha anubhaveyyu. Ima pana desana sutv aho sallekhita buddhassana, na sakk amhehi yvajva ima paipatti pretu, sikkha paccakkhya upsakadhamma pretv dukkh muccissmti gihibhva upagamisu. Te tsu saraesu patihya paca slni rakkhitv upsakadhamma pretv keci sotpann keci sakadgmino keci angmino jt, keci devaloke nibbattti. Eva tesampi saphalva ahosi. Ima pana satthu dhammadesana sutv devasagh yehipi sut, yehipi na sut, sabbesayeva rocent vicarisu. Bhikkh sutv sutv dukkara, bho, buddhna ssane yvajva paripua parisuddha brahmacariya caritunti ekakkhaeneva dasapi bhikkh vsatipi sahipi satampi sahassampi bhikkh gih honti. Satth yathruciy crika caritv puna jetavanameva gantv bhikkh mantesi bhikkhave, tathgato crika caramno cira kio vihsi, icchmaha, bhikkhave, ahamsa paisallyitu, nmhi kenaci upasakamitabbo aatra ekena piaptanhrakenti. Ahamsa ekbhvena vtinmetv paisalln vuhito nandattherena saddhi vihracrika caramno olokitolokitahne tanubhta bhikkhusagha disv jnantoyeva thera pucchi nanda, aasmi kle tathgate crika caritv jetavana gate sakalavihro ksvapajjoto isivtappaivto hoti, idni pana tanubhto bhikkhusagho dissati, yebhuyyena ca uppaupaukajt bhikkh, ki nu kho etanti? Etarahi bhagav tumhka aggikkhandhopamadhammadesana kathitaklato pahya bhikkh savegappatt hutv maya eta dhamma sabbappakrena paripretu na sakkhissma, asammvattantnaca janassa saddhdeyya paribhujitu ayuttanti gihibhva sakamantti. Tasmi khae bhagavato dhammasavego uppajji. Tato thera ha mayi paisallne vtinmente na koci mama puttna eka asssahna kathesi. Sgarassa hi otaraatitthni viya bahni imasmi ssane asssakrani. Gacchnanda, gandhakuiparivee buddhsana papetv bhikkhusagha sanniptehti. Thero tath aksi. Satth buddhsanavaragato bhikkh mantetv, bhikkhave, mettya sabbapubbabhgo nma neva appan, na upacro, sattna hitapharaamattamevti vatv imiss ahuppattiy ima caccharsaghtasutta desesi. Tattha accharsaghtamattanti accharpaharaamatta, dve aguliyo paharitv saddakaraamattanti attho. Mettcittanti sabbasattna hitapharaacitta. sevatti katha sevati? vajjento sevati, jnanto sevati, passanto sevati, paccavekkhanto sevati, citta adhihahanto sevati, saddhya adhimuccanto sevati, vriya paggahanto sevati, sati upahpento sevati, citta samdahanto sevati, paya pajnanto sevati, abhieyya abhijnanto sevati, parieyya parijnanto sevati, pahtabba pajahanto sevati, bhvetabba bhvento sevati, sacchiktabba sacchikaronto sevatti (pai. ma. 2.2). Idha pana mettpubbabhgena hitapharaappavattanamatteneva sevatti veditabbo. Arittajjhnoti atucchajjhno apariccattajjhno v. Viharatti iriyati pavattati pleti yapeti ypeti carati viharati. Tena vuccati viharatti. Imin padena metta sevantassa bhikkhuno iriypathavihro kathito. Satthussanakaroti satthu anussanikaro. Ovdapatikaroti ovdakrako. Ettha ca sakivacana ovdo, punappunavacana anussan. Sammukhvacanampi ovdo, pesetv parammukhvacana, anussan. Otie vatthusmi vacana ovdo, otie v anotie v vatthusmi tantihapanavasena vacana anussan. Eva viseso veditabbo. Paramatthato pana ovdoti v anussanti v ese eke ekahe same samabhge tajjte taevti. Ettha ca accharsaghtamattampi ce, bhikkhave, bhikkhu mettcitta sevatti idameva satthussanaceva ovdo ca, tassa karaato esa ssanakaro ovdapatikaroti veditabbo. Amoghanti atuccha. Rahapianti tiparivaa pahya raha nissya pabbajitena paresa gehato pailaddhatt piapto rahapio nma vuccati. Paribhujatti cattro paribhog theyyaparibhogo iaparibhogo dyajjaparibhogo smiparibhogoti. Tattha dusslassa paribhogo theyyaparibhogo nma. Slavato apaccavekkhitaparibhogo iaparibhogo nma. Sattanna sekkhna paribhogo dyajjaparibhog nma. Khsavassa paribhogo smiparibhogo nma. Tattha imassa bhikkhuno aya rahapiaparibhogo dvhi kraehi amogho hoti. Accharsaghtamattampi mettcitta sevanto bhikkhu rahapiassa smiko hutv, aao hutv, dydo hutv paribhujattipissa amogho rahapiaparibhogo. Accharsaghtamattampi metta sevantassa bhikkhuno dinnadna mahahiya hoti mahapphala mahnisasa mahjutika mahvipphrantipissa amogho rahapiaparibhogo. Ko pana vdo ye na bahulkarontti ye pana ima mettcitta bahula sevanti bhventi punappuna karonti, te amogha rahapia paribhujantti ettha vattabbameva ki? Evarp hi bhikkh rahapiassa smino aa dyd hutv paribhujantti. 54-55. Catutthe bhvetti uppdeti vaheti. Pacame manasi karotti manasmi karoti. Sesa imesu dvsupi tatiye vuttanayeneva veditabba. Yo hi sevati, ayameva bhveti, aya manasi karoti. Yena cittena sevati, teneva bhveti, tena manasi karoti. Sammsambuddho pana yya dhammadhtuy suppaividdhatt desanvilsappatto nma hoti, tass suppaividdhatt attano desanvilsa dhammissariyata paisambhidpabhedakusalata appaihatasabbautaaca nissya ekakkhae uppanna ekacittameva thi kohsehi vibhajitv dassesti. 56. Chahe ye kecti aniymitavacana. Akusalti tesa niymitavacana. Ettvat sabbkusal asesato pariydinn honti. Akusalabhgiy akusalapakkhikti akusalnameveta nma. Akusalyeva hi ekacce akusala sahajtavasena, ekacce upanissayavasena bhajanti ceva, tesaca pakkh bhavantti akusalabhgiy akusalapakkhikti vuccanti. Sabbete manopubbagamti mano pubba pahamatara gacchati etesanti manopubbagam. Ete hi kicpi manena saddhi ekuppd ekavatthuk ekanirodh ekramma ca honti. Yasm pana tesa mano uppdako krako janako samuhpako nibbattako, tasm manopubbagam nma honti. Pahama uppajjatti yath nma rj nikkhantoti vutte rjyeva nikkhanto, ses rjasen nikkhant anikkhantti pucchitabbakraa natthi, sabb nikkhantteva payanti, evameva mano uppannoti vuttaklato pahya avases sahajtasasahasampayutt uppann na uppannti pucchitabbakraa natthi, sabbe te uppann tveva payanti. Etamatthavasa paicca tehi sasahasampayutto ekuppdekanirodhopi samno mano tesa dhammna pahama uppajjatti vutto. Anvadevti anudeva, saheva ekatoyevti attho. Byajanacchya pana gahetv pahama citta uppajjati, pacch cetasikti na gahetabba. Attho hi paisaraa na byajana. Manopubbagam dhamm, manoseh manomayti gthyapi eseva nayo. 57. Sattame kusalti catubhmakpi kusal dhamm kathit. Sesa chahe vuttanayeneva veditabba. 58. Ahame yathayida, bhikkhave, pamdoti ettha, bhikkhaveti lapana, yath aya pamdoti attho. Pamdoti pamajjankro. Vuttaheta
Tattha katamo pamdo? Kyaduccarite v vacduccarite v manoduccarite v pacasu v kmaguesu cittassa vossaggo vossaggnuppadna kusalna v dhammna bhvanya asakkaccakiriyat astaccakiriyat anahitakiriyat olnavuttit nikkhittachandat nikkhittadhurat anadhihna ananuyogo ansevan abhvan abahulkamma Yo evarpo pamdo pamajjan pamajjitatta, aya vuccati pamdoti (vibha. 846).
Uppann ca kusal dhamm parihyantti ida jhnavipassanna vasena vutta. Maggaphalna pana saki uppannna puna parihna nma natthi. 59. Navame appamdo pamdassa paipakkhavasena vitthrato veditabbo. 60. Dasame kosajjanti kustabhvo. Sesa vuttanayamevti.
Accharsaghtavaggavaan.