Katha tathadhamme ythvato abhisambuddhoti tathgato? Tathadhamm nma cattri ariyasaccni. Yathha cattrimni, bhikkhave, tathni avitathni anaathni. Katamni cattri? Ida dukkhanti, bhikkhave, tathameta avitathameta anaathametanti (sa. ni. 5.1090) vitthro. Tni ca bhagav abhisambuddho, tasm tathna abhisambuddhatt tathgatoti vuccati. Abhisambodhattho hi ettha gatasaddo. Apica jarmaraassa jtipaccayasambhtasamudgataho tatho avitatho anaathope sakhrna avijjpaccayasambhtasamudgataho tatho avitatho anaatho. Tath avijjya sakhrna paccayaho, sakhrna viassa paccayahope jtiy jarmaraassa paccayaho tatho avitatho anaatho. Ta sabba bhagav abhisambuddho. Tasmpi tathna dhammna abhisambuddhatt tathgatoti vuccati. Eva tathadhamme ythvato abhisambuddhoti tathgato. Katha tathadassitya tathgato? Bhagav ya sadevake lokepe sadevamanussya aparimsu lokadhtsu aparimna sattna cakkhudvre ptha gacchanta rprammaa nma atthi, ta sabbkrato jnti passati. Eva jnat passat ca tena ta ihnihdivasena v dihasutamutavitesu labbhamnakapadavasena v katama ta rpa rpyatana? Ya rpa catunna mahbhtna updya vaanibh sanidassana sappaigha nla ptakanti-din (dha. sa. 616) nayena anekehi nmehi terasahi vrehi dvepasya nayehi vibhajjamna tathameva hoti, vitatha natthi. Esa nayo sotadvrdsupi pthamgacchantesu sadddsu. Vuttaheta bhagavat ya, bhikkhave, sadevakassa lokassape sadevamanussya diha suta muta vita patta pariyesita anuvicarita manas, tamaha jnmi, tamaha abbhasi, ta tathgatassa vidita, ta tathgato na upahsti (a. ni. 4.24). Eva tathadassitya tathgato. Tattha tathadass-atthe tathgatoti padasambhavo veditabbo. Katha tathavditya tathgato? Ya ratti bhagav bodhimae aparjitapallake nisinno tia mrna matthaka madditv anuttara sammsambodhi abhisambuddho, yaca ratti yamakaslna antare anupdisesya nibbnadhtuy parinibbyi, etthantare pacacattlsavassaparime kle pahamabodhiypi majjhimabodhiypi pacchimabodhiypi ya bhagavat bhsita sutta geyyape vedalla, sabba ta atthato ca byajanato ca anupavajja anna anadhika sabbkraparipua rgamadanimmadana dosamohamadanimmadana, natthi tattha vlaggamattampi avakkhalita, sabba ta ekamuddikya lachita viya ekanikya mita viya ekatulya tulita viya ca tathameva hoti avitatha. Tenha yaca, cunda, ratti tathgato anuttara sammsambodhi abhisambujjhati, yaca ratti anupdisesya nibbnadhtuy parinibbyati, ya etasmi antare bhsati lapati niddisati, sabba ta tatheva hoti no aath. Tasm tathgatoti vuccatti (d. ni. 3.188). Gadattho hi ettha gatasaddo. Eva tathavditya tathgato. Apica gadana gado, vacananti attho. Tatho aviparto gado assti dakrassa takra katv tathgatoti evampetasmi atthe padasiddhi veditabb. Katha tathkritya tathgato? Bhagavato hi vcya kyo anulometi kyassapi vc, tasm yathvd tathkr yathkr tathvd ca hoti. Eva bhtassa cassa yath vc, kyopi tath gato, pavattoti attho. Yath ca kyo, vcpi tath gatti tathgato. Tenevha yathvd, bhikkhave, tathgato tathkr, yathkr tathvd. Iti yathvd tathkr, yathkr tathvd. Tasm tathgatoti vuccatti (a. ni. 4.23). Eva tathkritya tathgato. Katha abhibhavanahena tathgato? Upari bhavagga heh avci pariyanta katv tiriya aparimsu lokadhtsu sabbasatte abhibhavati slenapi samdhinpi payapi vimuttiypi, na tassa tul v pama v atthi, atulo appameyyo anuttaro rjarjo devadevo sakknamatisakko brahmnamatibrahm. Tenha sadevake loke, bhikkhavepe sadevamanussya tathgato abhibh anabhibhto aadatthu daso vasavatt. Tasm tathgatoti vuccatti (a. ni. 4.23). Tatreva padasiddhi veditabb agado viya agado. Ko panesa? Desanvilso ceva puussayo ca. Tena hesa mahnubhvo bhisakko dibbgadena sappe viya sabbaparappavdino sadevakaca loka abhibhavati. Iti sabbalokbhibhavane tatho aviparto desanvilso ceva puussayo ca agado assti dakrassa takra katv tathgatoti veditabbo. Eva abhibhavanahena tathgato. Apica tathya gatotipi tathgato, tatha gatotipi tathgato, gatoti avagato atto patto paipannoti attho. Tattha sakalaloka traapariya tathya gato avagatoti tathgato. Lokasamudaya pahnapariya tathya gato attoti tathgato, lokanirodha sacchikiriyya tathya gato pattoti tathgato, lokanirodhagmini paipada tathya gato paipannoti tathgato. Tena ya vutta bhagavat
Loko, bhikkhave, tathgatena abhisambuddho, lokasm tathgato visayutto. Lokasamudayo, bhikkhave, tathgatena abhisambuddho, lokasamudayo tathgatassa pahno. Lokanirodho, bhikkhave, tathgatena abhisambuddho, lokanirodho tathgatassa sacchikato. Lokanirodhagmin paipad, bhikkhave, tathgatena abhisambuddh, lokanirodhagmin paipad tathgatassa bhvit. Ya, bhikkhave, sadevakassa lokassape sabba ta tathgatena abhisambuddha. Tasm tathgatoti vuccatti (a. ni. 4.23).
Tassapi eva attho veditabbo. Idampi ca tathgatassa tathgatabhvadpane mukhamattameva. Sabbkrena pana tathgatova tathgatassa tathgatabhva vaeyya. Araha sammsambuddhoti padadvaye pana rakatt, arna arnaca hatatt, paccaydna arahatt, ppakarae rahbhvti imehi tva kraehi arahanti veditabbo. Samm smaca sabbadhammna buddhatt pana sammsambuddhoti ayamettha sakhepo, vitthrato paneta padadvaya visuddhimagge (visuddhi. 1.123 dayo) buddhnussativaanya paksitanti. 171. Dutiye ptubhvoti uppatti nipphatti. Dullabho lokasminti imasmi sattaloke dullabho sudullabho paramadullabho. Kasm dullabhoti? Ekavra dnaprami pretv buddhena bhavitu na sakk, dve vre dasa vre vsati vre pasa vre vrasata vrasahassa vrasatasahassa vrakoisatasahassampi dnaprami pretv buddhena bhavitu na sakk, tath ekadivasa dve divase dasa divase vsati divase pasa divase divasasata divasasahassa divasasatasahassa divasakoisatasahassa Ekamsa dve msepe msakoisatasahassa. Ekasavacchara dve savaccharepe savaccharakoisatasahassa. Ekakappa dve kappepe kappakoisatasahassa. Kappna eka asakhyeyya dve asakhyeyyni ti asakhyeyyni dnaprami pretv buddhena bhavitu na sakk. Slapramnekkhammaprampe upekkhpramsupi eseva nayo. Pacchimakoiy pana kappasatasahassdhikni cattri asakhyeyyni dasa pramiyo pretv buddhena bhavitu sakkti imin kraena dullabho. 172. Tatiye acchariyamanussoti acchariyo manusso. Acchariyoti andhassa pabbatrohaa viya nicca na hotti attho. Aya tva saddanayo. Aya pana ahakathnayo accharyoggoti acchariyo, acchara paharitv passitabboti attho. Apica tathgatassa, bhikkhave, arahato sammsambuddhassa ptubhv cattro acchariy abbhut dhamm ptubhavantti (a. ni. 4.127) evamdhi anekehi acchariyabbhutadhammehi samanngatattpi acchariyamanusso. ciamanussotipi acchariyamanusso. Abhinhrassa hi sampdake aha dhamme samodhnetv ekabuddhassa sammukhe mahbodhimae mnasa bandhitv nisajjana nma na aassa kassaci cia, sabbaubodhisattasseva cia. Tath buddhna santike bykaraa labhitv anivattakena hutv vriydhihna adhihya buddhakrakadhammna praampi na aassa kassaci cia, sabbaubodhisattasseva cia. Tath pramiyo gabbha gahpetv vessantarattabhvasadise attabhve hatv sabblakrapaimaitna hatthna sattasatni assna sattasatnti eva sattasatakamahdna datv jlikumrasadisa putta, kahjinsadisa dhtara, madddevisadisa bhariyaca dnamukhe niyytetv yvatyuka hatv dutiye attabhve tusitabhavane paisandhiggahaampi na aassa kassaci cia, sabbaubodhisattasseva cia. Tusitapure yvatyuka hatv devatna ycana sampaicchitv pacamahvilokana viloketv satassa sampajnassa tusitapur cavitv mahbhogakule paisandhiggahaampi na aassa kassaci cia, sabbaubodhisattasseva cia. Tath paisandhiggahaadivase dasasahassilokadhtukampanampi, satassa sampajnassa mtukucchiya nivsopi, satassa sampajnassa mtukucchito nikkhamanadivase dasasahassilokadhtukampanampi, sampatijtassa sattapadavtihragamanampi, dibbasetacchatta. dhraampi, dibbavabjanukkhepopi, sabbadissu shavilokana viloketv attan paisama kaci satta adisv aggohamasmi lokassti eva shandanadanampi, paripkagate e mahsampatti pahya mahbhinikkhamanampi, mahbodhimae pallakena nisinnassa mravijaya di katv pubbenivsnussatidibbacakkhuvisodhanni katv paccsasamaye sabbautaaguarsipaividdhakkhae dasasahassilokadhtukampanampi, pahamadhammadesanya anuttara tiparivaa dhammacakkappavattanampti evamdi sabba na aassa kassaci cia, sabbaubuddhasseva cia. Eva ciamanussotipi acchariyamanusso. 173. Catutthe klakiriyti ekasmi kle pka kiriyti klakiriy. Tathgato hi pacacattlsa vassni hatv ti piakni paca nikye navaga satthussana catursti dhammakkhandhasahassni paksetv mahjana nibbnaninna nibbnapoa katv yamakaslnamantare nipanno bhikkhusagha mantetv appamdena ovaditv sato sampajno anupdisesya nibbnadhtuy parinibbyi. Ayamassa kiriy yvajjatan pkati ekasmi kle pka kiriyti klakiriy. Anutapp hotti anutpakar hoti. Tattha cakkavattirao klakiriy ekacakkave devamanussna anutpakar hoti. Buddhna klakiriy dasasahassacakkavesu devamanussna anutpakar hoti. Tena vutta bahuno janassa anutapp hotti. 174. Pacame adutiyoti dutiyassa buddhassa abhv adutiyo. Cattro hi buddh sutabuddho, catusaccabuddho, paccekabuddho, sabbaubuddhoti. Tattha bahussuto bhikkhu sutabuddho nma Khsavo catusaccabuddho nma Kappasatasahassdhikni dve asakhyeyyni pramiyo pretv sma paividdhapaccekabodhio paccekabuddho nma. Kappasatasahassdhikni cattri v aha v soasa v asakhyeyyni pramiyo pretv tia mrna matthaka madditv paividdhasabbautao sabbaubuddho nma. Imesu catsu buddhesu sabbaubuddhova adutiyo nma. Na hi tena saddhi ao sabbaubuddho nma uppajjati.